SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 248 į Rajasthao Oriental Research Institute, Jodhpur. (Jodhpur-Collection) - Post-colophon संवत् १७३३ वर्षे माधवदि पचमी शनिबासरे ।। लिखितमिदं पुस्तक पाठगकुवरचंद ॥ पठणार्थ तृवारीशोभनाथु ।। लेखकपाठकयो मांगल्यं भूयात् ।। राम राम ।। राम || राम ॥ राम । राम ।। राम ।। राम । भग्नपृष्टि कटिंग्रीवा वद्धदृष्टि अधोमुखं । कष्टेन लिखित ग्रंथं यत्नेन परिपालयेत् ॥ १॥ राम श्रीराम 1670/38550 सौरसूत्र-विवरण Closing : व्यक्ताव्यक्तस्वरूपं यत्तन्नत्वा ब्रह्मसवग । इदानीं सौरसूत्रस्य पश्चिमाहर्य विवृण्महे ॥ अथ मुनीन्प्रति मुनिः सूर्या शवचनमनूद्यानतरं मयासुरेणसूर्या पृष्ट इत्याह ।। अथाांश समद्भूतं प्रणिपत्य कृतांजलिः । भक्त्यापरमयाम्मर्चय प्रछेदं मयासुरः ।। ॥ स्पष्टं ।। अकिपप्रछ तदाह ।। भगवन् कि प्रमाणाभूः किमाकरा किमाश्रया। किं विभागा कथं चात्र सप्तपातालभूमयः ।। अहोरात्र व्यवस्थां च विदधात कथं रविः। कथ पर्येति वसुधां भुवनानि विभावयन् ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy