SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. xVII (Appendix) [ 249 Closing: ज्ञातमृषयश्चाथ सूर्याल्लध्ववरं मयं । परिवव्र रुपेत्यातो ज्ञानं प्रपंछु सागरात् ॥ स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरित महत् । अत्यद्भ तु त्तमं लोके रहस्यं ब्रह्मसंमितम् ।। स्पष्टोर्थः । Colophon : इति श्रीचित्तपावनजातीय श्रीगांवकरमाधवात्मजश्रीदादाभाईकृते सौरसूत्रविवरणे मानाध्यायः ।।समाप्त चोत्तरार्द्ध म्।। 1675/38984 करणप्रकाश Opening: ॥ श्रीगुरुक्रम-कमलेभ्यो नमः ।। ब्रह्माच्युत त्रिनयनार्क शशांक भौम सोम्येज्य शुक्र शनिवागधिपा गणेशान् । नत्त्वाहमार्यभटशास्त्रसमं करोमि। श्रीब्रह्मदेवगणक: करणप्रकाशं ॥१॥ शाकः शक्रदशोनितो १०१४ रवि १२ गुणश्चैत्रादिमासान्वितो द्वित्थोदस्र २ हतोद्विराम ३२ सहितोऽधोभूपनन्दै ६१६ हे तः । लब्धोनोविहृता शिलीमुखरसै ६५ राप्ताधिमासैर्युतः। खत्रि ३० घ्नः स तिथिद्विधाकररसै ६२ युक्तस्ततो ६५ कृतः ॥२॥ असम दिशोः शरयोj तिभाजी निजनिज बाण दिशिद्युचरौस्तः । समककुभोः खलु यस्य शरोभ्योऽपरं दिशि सोन्यनभश्चरतः स्यात् ।।६।। Closing:
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy