SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripst, Pt. XVII (Appendix) 1 247 - - कलाविलासान्मकरंदबिंदु मुद्रा विनिद्रे हृदयारविंदे । या कल्प्ययंत्ती रमते कवीनां देवी नमस्यामि स्वरस्पती तां ॥२॥ कवींद्रकुमुदानंद कंदोद्भवसुधाकरं । वाचस्पतिमुखस्पद्धि सेमुखी चंद्रिकोज्ज्वलां ।। ३ ।। क्षम्यक्षीराब्धिकाल्लोलमालोल्लासियशः श्रियं । गुरु वेद्य जगढ द्यं गुणरत्नेकसेहनं ।। ४ ।। श्रीसाहसांकनृपतेरनवद्यविद्या वेद्यांतरंगपदमद्वयमेवचिभ्रत् । यश्चारुचंद्रचरिखोहरिचद्रनामा स्वव्याख्ययाचरकृतजमलंचकार ॥५॥ Closing: साहसोकचरितप्रमुखाः मुशब्दाः पद्यप्रबंधरचनासुचितत्क्तै च । उत्पत्तिमुद्धलन मां परमां च शक्तिमुल्लासिता जगति येन सरस्वतीयं ।। निःशेषवैद्यकमतांवुधिपारदृश्बा शब्दांयमांबुरुहखंडरविर्वभूव । यत्वान्महेश्वरकविनिरमात्प्रकाममालोक्यतां सुकृतिनः स्वदशावनर्घ्यः ।। नामपारायणोणादि निरुक्तोक्त विकल्पितः । शब्दैवर्णविधिश्चांतः संदृश्यो ह्यष साधुभिः ।। कर्तुं चेतश्चमत्कारं सतां हर्तुं विषर्यय संशय च विराकर्तुं यमः ।। छदोनुप्रासयमकश्लेषचित्रेषु निर्णयः एष्वेवास्योपयोमाः स्युः कवितु तुरेवतुः ॥ ६३ ॥ इति श्रीसकलवैद्यराजचक्रमुक्ताशेष सत्कबिराजश्रीमहेश्वरकृतिविश्वप्रकाशः समाप्तः ।। शुभमस्तु ।। Colphone :
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy