SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ | 246 Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) एतादृशपराधातो नानाकार्यविशारदा।। त्रैगुण्य विषयैर्ये च हाटकस्य समे गुणे ।। ३ ।। वर्तते धातुमध्ये न क्वापि संति महेश्वरः । सुवर्णस्याथिनी केचिद्धातुमध्ये न दृश्यते ।। ४ ।। देव उग्रतराधातो अधिकाहाटके गुण। सर्वसिद्धिकरा ते च कार्यकारणयोगतः ।। ५॥ दुल्लभं हाटकं दिव्यं प्राप्तद्रव्यकरं पर । सामान्येनैव लभ्यते साधुकर्मविशारदा ।। ६ ॥ यस्य धातुप्रयोगेन सुवर्ग प्राप्यते नरः। सुगमं जायते स्वर्ण महत्कार्यकरं परं ।। ७ ।। Closing : अनेनैव प्रकारेण रजतं ताम्रसंभवं । क्रियांतान्मसमायुक्त कार्यसिद्धिकरं परं ।। ४६ ।। . उचितं रसकार्ये शोमार्थेष शोमनं महत जायते राजसी सिद्धिः नात्र कार्यविचारणा ।। ४७ ।। ॥ पार्वती ॥ येन शुल्वेविधिर्धन्या अन्यापि गुणदायकाः। यै केचिद्वर्त्तते ते च कथ्यतां परमेश्वरः।। ४८ ।। ॥ महादेव ॥ अनेका लाघवी विद्या नानारंगविशारदा। गुणलक्षणसंयुक्ता नानासौख्यकरा स्मृता ।। ४६ ॥ .. 1657/38583 विश्वप्रकाश Opening: ॥श्रीगणपतये नमः। स्तुवीमहि महामोहक्लेशातंकभिषग्बरः। धातुकनिधानज्ञं सर्वज्ञं दुःखहानये ॥ १॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy