SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 242 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) 1629/38561 माषनिवान-मधुकोषव्य ख्यायुत Opening: श्रीगणेशाय नमः ॥ प्रणम्य जगदुत्पत्तिस्थितिसंहारकारणं । स्वर्गापवर्गयोरिं त्रैलोक्यशरणं शिवम् ।।१।। नाना मुनीनां वचनैरिदानीं समासतः सद्भिषजां नियोगात् । सोपद्रवारिष्टनिदानलिंगो निवक्ष्यते रोगविनिश्चयोयम् ।।२।। ॥श्रीगणेशाय नमः ।। शशिरुचिरहराद्ध व्यक्तशक्तार्द्ध देहो दिशतु घनघनाभः पद्मनाभः श्रियं वः । त्रिदशसरिदशीत द्योतजा वारिमध्यश्रमि भवमिवनाभौ वारिजं यस्य भाति ।।१।। भट्टारजेज्जटगदाधरवाष्पचंद्रश्रीचक्रपाणिवकुलेश्वरसैन्यभोजैः । . ईशानकार्तिकसुधीश्वरवीरवैद्यैमैत्रेयमाधवमुखैलिखितं विचिंत्य ।।२।। तत्रांतराण्यपि विलोक्य ममैष यत्नः सद्भिविधेय इह दोषविधौ समाधिः । ....... मसौरसर्व विदुरैविहितेव्कनाम ग्रन्थेस्ति दोषविरहः सुचिरं तनेऽपि ।।३।। तत्तद्ग्रंथतरुभ्यो व्याख्याकुसुमरसलेशमाहृत्य । भ्रमरेणेव मयायं व्याख्या मधुकोश प्रारब्धः ।।४।। उपयुक्तमिह प्रोक्त निदानं माधवेन यत् । ग्रंथव्याख्याप्रसंगेन मया तदपि लिख्यते ।।५।। अथ प्रथितसर्वायुर्वेदबोधविशुद्धबुद्धिर्माधवो विकारनिकर हेत्वादितत्व बुभुत्सोत्सुकचिकित्सकजनानुजिघ्रक्षया विधित्यित ग्रन्थ
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy