SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, It. XVII (Appendix) ( 241 Opening : 1612/38562 8 मायुर्वेदसारसंग्रह ... जर संखपुरं सुरमणिका लामज्जकं पद्मकं च धातक्याः कुसुमानी च । प्रपौण्डरीकं कर्पूरं समांशैः शाणामात्रकैः । महासुगंधकं नाम तैलं प्रस्थेन साधयेत् । प्रस्वेदमलदौर्गन्ध्य कंडू कुष्टहरं पर । अनेनाभ्यक्तगात्रस्तु वृद्धः सप्तति कोपि वा ।। युवा भवति शुक्राढयः स्त्रीणामत्यंतवल्लभः । सुभगो दर्शनीयश्च गच्छेच्च प्रमदा शतम् ।। वंध्यापि लभते गर्भ षंढोपि पुरुषायते । अपूत्र: पुत्रमाप्नोति जीवेच्चशरदां शतम् ।। ........... इति महासुगंधितैलम् । Closing; कंटू ट्वाम्लं लवणं स्निग्धमुत्तमं लघुभोजनम् । नासारोगे पीनसादौ सेव्यमेतद्यथाबलम् ।। स्नानं क्रोधं शकृन्मूत्रवातवेगात् शुचं द्रवम् । भृशं शयं च यत्नेन नासारोगी परित्यजेत् ।। शीतांबुपानं शिशिरावगाहं चिंतातिरूक्षाशनवेगरोधात् । शोकं अभिष्यंदनसेवनीयं विवर्जयेत्पीनसरोगजुष्टः । इति श्रीखरतरगच्छीयवाचनाचार्यवर्यधुर्यश्रीमतिमेरुगणितच्छिष्यमानजीविरचिते आयुर्वेदसारसंग्रहे नासारोगनिदान चिकित्सापथ्यापथ्याधिकारः समाप्तः ।। * प्रविष्टि सं0 1612 पर ग्रन्थांक 38652 अशुद्ध छपा है ।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy