SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 240 | Rajasthan Oriental Research Irstitute, Jodhpur (Jodhpur-Collection) अघमोत्तममध्यानां यथा प्राह पयोनिधिः । शोभने हस्तनक्षत्रे ग्रहे सौम्यशुभे रवौ ।। ३ ।। पूर्वोक्तं ब्राह्मणैर्युक्त परीक्षेत विचक्षणः । पूर्वमायुः परीक्षेत पश्चाल्लक्षणमेव च ।। ४ ।। Closing हीनायुषां नरस्त्रीणां लक्षणैः किं प्रयोजनम् । वामभागे तु नारीणां पुरुषाणां तु दक्षिणौ ।। ५ ।। बालाखेलनकैः कालैतैर्दिव्यफलाशनैः । मोदते यौवनस्था तु वस्त्रालकरणादिभिः ।। १०७ ।। हृष्येन्मध्यवयः प्रौढा रतिक्रीडासु कौशलैः । वृत्धातु मधुरालापैगौरवेन तु रंजतो ।। १०८ ।। षोडशाब्दा भवेद्बाला विंशत्यद्भुतयौवना । पंचविंशतिमध्यास्यावृद्धा स्त्री तदनंतरां ।। १०६ ।। शास्त्रं लोकोपकारार्थ कीलालेंद्रेण निर्मितं । संक्षिप्तं विस्तरभयात्कथितं लक्षयेन्दुधः ।। ११० ।। Colophon इतिश्रीमत्स्यपुराणे अपांपतिविरचिते ब्राह्मणसमुद्रसवादे सामुद्रिकपरीक्षायां स्त्रीअध्यायो द्वितीयः। येकत्रश्लोकसंख्या ।२६५॥ Post-Colophon: संवत् १६०० ॥ दक्षणी आश्विन कृष्ण ६ शनिवासरे रात्रिप्रथमप्रहरे सपूर्ण । हस्ताक्षरदत्तभक्तस्येदं लिखितं । इदं पुस्तकं श्रीगुरुदत्तभक्तस्य । श्रीगुरुदत्तात्रयार्पणमस्तु ॥ इति सामुद्रिक संपूर्ण ॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy