SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII (Appendix) 239 शिवोक्त तंत्रसामुद्रं करे रेखा शुभाशुभं । तस्य विज्ञानमात्रेण पुरुषो नहि शोचति ।। २ ।। यस्य मीनसमारेखा कर्मसिद्धश्च जायते । धनाढ्यस्तु स विज्ञेयो बहुपुत्रो न संशयः ।। ३ ।। Closing : क्षारगंधे दरिद्रः स्यात् दीर्घायुः शीघ्र मैथुने । समरक्षाश्च भोगाढ्या निम्नवक्षा घोज्झितः ।। ११२ ।। इदं सामुद्रिक शास्त्रं विष्णुना परिभाषित । श्रुत्त्वा धृत्त्वा पठित्त्वा च शोकान् दहति पंडितः ।। ११३ ।। Colophon: इति श्रीतंत्रसामुद्रे हरगौरोसंवादे समस्तपुरुषस्त्रोकासर्वा ग. लक्ष चिह्नशुभाशुभकथनं समाप्तम् शुभम् ।। Post-colophon: सं. १६४४ का फाल्गुन शुक्ला १३ शनी कर्कोलोग्रामस्य मध्ये रामचंद्र शर्माण । 1602/38743 सामुद्रिकपरीक्षा ॥श्रीगुरुदत्तात्रेयाय नमः ।। Opening: समुद्र उवाच - आदिदेवं प्रणम्यादौ सर्वज्ञ सर्वदर्शनं । सामुद्रिकं प्रवक्ष्यामि सौभाग्यं पुरुष स्त्रियोः ।। १ ।। प्रथमं लक्षण प्रोक्त सामुद्रेण शुभाशुभम् । पुरुषारणा तथा स्त्रोणां लक्षणं च समग्रतः ।। २ ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy