SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 238 ] Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) स्त्रियश्चनुभूतगुणाः परमात्मनं रंजयति न प्रसिद्ध मात्रेण । चित्रमतमपि राजानं नावमन्येत । क्षात्रं तेजो महतो खलु पुरुष देवता कार्यमारभ्याशौचः शिरोमुण्डनमनु नक्षत्र प्रश्र इवाग्नि शेषादिव रिपुशेष वदवश्यं भवत्येवायत्त्याभयं नवः सेवकः को नाम न भवति बिभीत यथा प्रतिज्ञं कस्य नाम निवहिः । अप्राप्त्यर्थ सर्वोपि भवति त्यागी अर्थी न परेषु नीचैराचरणामुद्विजेत् किं नाघो व्रजति जलार्थी कूपे स्वामिनोपहतस्य तदाराधनमेव निवृत्तिहेतुः जनन्याकृत विप्रियस्य हि बालकस्य जनन्येव जीवितव्यकारणं । इति सकलतार्किकचक्रचूडामणिचु बितचरणं देवसूरिणा विरचितं नीतिवाक्यामृतनामराजनीति शास्त्रं समाप्तं । शुभं भवतस्य। Colophon : Fost-colophon: रमणीय पंच पंचाशन्महावादि विजयोपार्जितोजित कीर्तिमंदाकिनीपवित्रितत्रिभुवनस्य परमतपश्चरणरत्नोदन्वतः श्री नेमिदेव भगवतः प्रियशिष्येण वाद्रींद्रकालानल श्रीमन्महेंद्रदेव भट्टारकानुजेन स्याद्वादाचलसिंहतार्किकंचक्रवतिवादीभपंचानन वाकूकल्लोलपयोनिधिकविकुलराजकुञ्जरप्रभृति प्रशस्तालंकारेण षण्णवति प्रकरणयुक्तिचिंतामणि त्रिवर्गमहेंद्रमातलिसजल्पय यशोधरमहाराजरचितप्रमुख महाशास्त्रवेधसा श्रीमदसोमदेव सूरिणा विरचितं नीतिवाक्यामृतं नाम राजनीतिशास्त्रं समाप्तम् श्री ॥ Opening: 1599/37750 तन्त्रसामुद्रिक श्रीगणेशाय नमः । ग्रंथ सामुद्रिकं ।। अथातः संप्रवक्ष्यामि हस्तरेखाविचारणं ॥ दक्षिणे पुरुषं ज्ञेयं बामे वा करं शुभम् ।। १ ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy