SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII (Appendix)) 237 यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया। यदि शुद्धमशुद्ध वा मम दोषो न दोयते ।। १ ।। संवत् १९१४ रा मिति माघ वदि ११ रवि लि/श्वं गोबर्द्धना कंवरजी श्री शिवकरणजी पठनार्थम् इद पुस्तका। 1591/38543 नोतिशाक्यामत ॥ श्रीगणेशाय नमः ॥ Opening: सोम सोमसमाकारं..........."सोमसंभवम् । सोमदेव मुनि नत्वा नीतिवाक्यामृतं ब्र वे ।। १ ।। अथ धर्मार्थकामफलाय राज्याय नमः ।। यतोऽभ्युदयः निःश्रेयसः सिद्धि स धर्मः ।। अधर्मः पुनरेतद्विपरीतफलः । आत्मवत्परत्रकुशलवृत्तिचिंतनम् ।। शक्तितस्त्यागतपसी । धर्माधिगमोप याः सर्वसत्वेषु हि समानाः । सर्वाचरणानां परमाचरणी न खलु भूतद्रुहां कापि किया प्रसूते श्रेयांसि परत्र । जीवां सुमनसां व्रतरिक्तमपि चित्तं स्वर्गायते । स खलु त्यागो देशत्यागाय यस्मिन् कृते भवत्यात्मानो दौस्छित्यम् ।। Closing: ....... ...... प्राणव्यापादो वा संपदमनुबध्नाति विपच्चविपद । को नाम दुग्धार्थी कार्यार्थी परस्याचार विचरयति शास्त्रविदः
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy