SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 236 | Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) इति श्रीनीतिशास्त्रे श्रीकंठविरचितायां रसकुमुद्यां उत्तरखंडे. राजनीतिवर्णनाध्यायः ।। संवत् १९१७ रा ज्येष्ठ वदि ६ सितवासरे । Opening: 1582/39175 वृत्तिवात्तिक ।। श्रीपरमात्मने नमः ।। विश्व प्रकाशयंती व्यापारर्लक्षणाभिधाध्वननै । नयनैरिव हरमूर्तिविबुधोपास्या सरस्वती जयति ।। १ ।। वृत्तयः काव्यसरणावलंकारप्रबधभिः । अभिधालक्षणाव्यक्तिरिति तिस्रो निरूपिता. ।। २ ।। तत्र क्वचित्क्वचिद्वद्ध विशेषान् स्फुटोकृतान् ।। निष्ठं कथितुमस्माभि क्रियते बृत्तिवात्तिकम् ।। ३ ।। Closing ............ तदा ज्योत्स्नात्वदंघ्रिनखेत्यादौ विषयिपदमात्र निर्देशेपि प्राचोनमर्यादायामतिशयोक्तिमपहयं रूपकमेवांगीकर्तव्यम् । तादृद्धिद्धन्मानसहंसेत्यादौ विषयविषयिपदसमानाधिकरण्येप्यतिशयोक्तिरंगीक्रियतां किमनुपपन्नं तस्मादेतादृशस्थले समभिहरादभेदप्रतीत्यभ्युपगमेन कश्चिद्दोष इति व्यर्थो लक्षणो. पपादान प्रयामः । न चैव सर्वत्र विषयविषयिपदसामानाधिकरण्यस्थले समभिव्यादभेदप्रतीतेर्वक्त शक्यत्वात्क्वचिदपि सारोपलक्षणा स्यादिति वाच्यम् इष्टापत्तेः ।।। Colophon इति श्रीवृत्तिवातिके लक्षणावृत्ति निर्णयो। नामद्वितीयः परिच्छेदः समाप्तिमगमत् ।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy