SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII ( Appendix) ( 235 1572/39114 रसकौमुदी ।। श्रीगणाधिपतये नमः ।। Opening : वक्ष्यामि दशमेऽध्याये नृपनीतिमनेकधा। यतस्तयाविना भूपाः सम्यक्नस्युविवेकिनः ।। १ ।। उत्थाय प्रातरेव प्रतिदिनमवनीनायको देहधर्म कृत्त्वा स्नानं च विष्णोः स्मरणमथ शिरोवेष्टनं चारुबद्धवा कुर्यात्कस्तूरिकाद्यैः सुललिततिलकं दर्पणे वीक्ष्य बिंबं श्रुत्वा पचांगवाक्यं श्रुतशिववचनं नित्यदानं च दद्यात् ।।२। साचारद्विजवैद्यदत्तनिखिलव्याधिघ्नयोग्यौषधं भुक्ता पुष्पसुवासितेन पयसा प्रक्षाल्य वक्त्रान्तरम् । कंकोल त्रुटि चंद्रचंदनलवंगाद्यैर्विमिश्रीकृत तांबूलं हितसेवकार्पितमतो भुजीत भूमीपतिः ।। ३ ।। Closing: भीमाङ्क रकरिक्रमैरतरांतिरिंगत्तुरंगाकरां चंचच्चारुरथां मदोत्कटभरां सेनां विधायाद्भुतां । हत्त्वा यः परिपन्थि पुजमकरोन्निष्कंटकां निःकरां सत्कीर्तेकिल शत्रुशल्यनृपतेः पारो न पुण्यांबुधेः ।। ३८ ॥ सम्यक्शास्त्रपरंपराप्रतिपदन्यासक्रियाप्रोल्लसविद्यापात्रविनोदरंगरसिकः श्रीशत्रुशल्यो नृपः । नृत्यत्कामकलासुकेलिकुशलसंगीतसाहित्ययोदक्षस्तांडवडंबरप्रमुदितो नामश्चिरं जोवितु ।। ३६ ।। Colophon: कृष्णार्पणं मे रसकौमुदीयं विचिवपद्यावलिनिर्मितास्तु कवीश्वराणां किल कण्ठपोठे लग्ना सती तिष्ठतु सा यथेष्टम्॥४०॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy