SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ . I Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collecition) कर्तव्य इत्यर्थः तथा च श्रीभागवते तथाग्विसर्गो जनताविप्लवो यस्मिन्प्रति श्लोकबद्धवत्यपि नामान्यनंतस्य यशोंकितानियच्छ रमंति गायंति गणंति साधव इति ।। २०० ।। मंग्यतरेण काव्योत्पत्तिमाह स्थितादिति तपनजालं कृत. परिसरश्रीवृदावननित्यसंनिहितश्रीमन्नदात्मजचरणसरसीरुह ध्यानानुग्रहादिदं काव्यं जात मिति पद्यतात्पर्य ।।२०१।। इति व्रजनाथनिर्मिता मंजुभाषिण्याख्या टीका समाप्ता ।। शुभं भूयात् ।। Opening : 1502/38379 लघुभूषणकान्ति ।। श्रीगणेशाय नमः॥ सुप्तिङतं च यस्य वाक्यत्वात्तत्र तिङतार्थे निरूपिते प्रसंगा. त्प्राप्तावसरे सुवंतार्थनिर्णये तत्रापि प्रधानत्वात्सुवर्थ तावन्निरूपयति मूले आश्रय इत्यादिना इति भाष्यत इति सुपां कर्मादयोप्यर्थाः सख्या चैव तिङामपीति भाष्यादित्यर्थः । तथाहि कर्मणीति सर्वेषां कमणां संग्रहायात्र द्वितीया विधा व्याकरणशास्त्रबोधितकर्मसंज्ञकत्वरूपं कर्मत्वं संग्राह्य । तत्र कर्तुरीप्सिततमं कर्मेति बोधितकर्मत्वं व्याचष्टे । तत्र कर्तु रिति तत्र हि सूत्रे ईप्सितशब्दस्य त्रियाशब्दत्वेन कर्तु रिति कर्तरि षष्ठीरीप्सितमित्यत्र संबंध मात्रार्थका ..... ..... || ....... ... तथा च प्रथममते सम्यागायाते भावः ज्ञानेच्छयारिति । समाने प्रकारके छप्यति समानकारकज्ञानत्वेन कारणतेत्येवरिक्षेत्यर्थः । तथा च छायाविशेषसख्याया भाते तक ज्ञानो ये संख्या विशेषमानप्रसंग इति भावः ।। इति लघुभूषणकांती अभेदकत्वसंख्या निर्णयः ।। Ciosing
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy