SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripst, Pt.XVII (Appendix) | 231 स्वयकृते मनोदूताभिधकाव्ये समासतः । व्याख्या वालावबोधाय क्रियते मजुभाषिणो ।। ३ ।। भूयो भूयः प्रणम्याहं याचे बद्धांजलिर्व धान् । वालभाषितमित्येव क्षमध्वं चापलं मम ।। ४ ।। प्रथ काव्य यशसे अयकृते व्यवहारविदे शिवेत रक्षतये । सद्यः परनिर्वृत्तये कांतासम्मिततयोपदेशयुजे ।। इत्याद्यालंकारिकाभिमतं काव्य फलं पश्यन्भगवद्गुरणवर्णनप्रधानं काव्यं चिकीष निविघ्नसमाप्तिकामः सहृदयहृदयानंदकारिभिरद्भ तकरुणशांतरसप्रधानैः पद्ये श्रीभगवद्भक्तानां सहजपरमानंदकारिभिः । Clesing यदि श्रीमन्नदात्मजचरणराजीवमधुनः ' समास्वादासक्तो भवति भवतां चित्तमधुपः । कथायां वा तुच्छोकृतसुरसुधीयां मुररिपोमनोदूतं काव्यं शृणुत सरसं भक्तिरसिकाः ।। २०० ।। स्थिता वृन्दारण्ये तरणितनयातीरलहरी परीरंभादभः पृष्थुलयुजिवंशीवटतले ५ सकाशाच्छीकांतादधिगतवती संगमनघा मतिर्मे प्रासूतघ्र बमिह मनोदूततनयं ।। २०१ ।। इति श्रीमत्तैलंगान्वयश्रीभूधरभट्टात्मज श्रीरामकृष्णतनयेन व्रजनाथेन विरचितं मनोदूताभिवं काव्यं समाप्तं बेदेंदुवसुशीतांशु ।। १८१४ ।। शुभं भवतुः ।। भक्त रिदमवश्यमादरणीयमिति प्रार्थयते यदीति अत्रभगवद्गुणवर्णनमेव समीचीनमिति ज्ञात्वा सहृदयैर्भगवद्भक्त विद्वरैरादरः
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy