SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 230 , Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) Closing सविलासमंगुलिकया कर्ण कंडूयमानयांऽगनया ।। संकेतितो नरहरिनिशीथरमणाय चंद्रशालायाम् ।। ६८ ॥ गृहमागताय नूनं नरहरये दुर्लभाय दयिताय । नयनांचलसस्तरणं विनयावनता प्रसारयति ।। ६६ ॥ ग्राहग्रस्तगजेन्द्रस्य मोक्षाय त्वरितो भवान् । कामग्राहगृहीतोस्मि मां मोचय दयानिधे ।। १०० ।। मदनमंत्रावलीशतकम् समाप्तम् Colophon: इति नरहरिकविकृत ।। शुभम् ।। Opening 1449/38294 मनोदूत काट्य-मञ्जुभाषिणी टोकायुत ॥ श्री हरिर्जयतितरां श्रीगुरुचरणसरसोरुहेभ्योनमः ।। दधद्वासः पीतं सजलजलदश्यामलरुचिमुंदापूर्णा कुर्वन्नधरसुवया सन्मुरलिकाम् । समंतादाभीरीजनपरिवृतो भानुतनया तटांतः संचारी मम हरतु हारी हरिरघं ।। १ ॥ ॥ श्रीकृष्णाय नमः ।। ब्रह्मादिदेवतावृन्दवन्दनीयपदांबुजः । दूरीकरोतु हृदयजाड्यं मे नंदनन्दनः ।। १॥ जयंति श्रीगुरोः पादनखचंद्रमरीचयः । यनिहत्य तमोगाढं स्वांतं मे विशदीकृतम् ॥ २॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy