________________
Catalo; ve of Sanskrit & Prakrit Manuscripts, Pt. XVII (Appendix)
[ 229
Clos ng
दक्षेः साधुपरोक्षित नवनवोल्लेखार्पणेनादरात् । यच्चेतः कषपट्टिकासु शतशः प्राप्तप्रकर्षोत्सवम् ।। नानाङ्गिविचित्रभावघटनासौभाग्यशोभास्पद । तन्नः काव्यसुवर्णमस्तु कृतिनां कणद्वयीभूषणम् ।।८७।। एण्यत्यसारमपि काव्य मिदं मदोयमाद्रेयतां जिनपतेर्ना चरित्रैः । पिण्डं मृदः स्वयमुदस्य नरानरेन्द्र मुद्राङ्कितं किमु न
- मूर्द्ध निधारयति ।।८।। इति श्रीधर्मशर्माभ्युदयःकाव्य'समाप्तम् ।।२१।।
Colop' on
Opening
1448/38568 मदनमत्रावलीशतक
॥ श्रीगणेशाय नमः ।।
।प्रथमदनमत्रावलोशतकम ।।
केवलकांचनरूपां मदनाधिष्ठात्रिदेवताप्रतिमा। प्रथम प्रणम्य तरुणी नरहरिराख्याति मान्मथान्मंत्रान् ।।१।।
चिवुके सुवणवणे स्फुरति मषो बिंदुवतिलकलक्ष्म । उपमानशून्यताया बिंदुरयं नरहरेमनसि ।। २ ।।
सिंदूरबिंदुभासा किमिति बयस्ये न मडितं वदनम् । रदनक्षतेन वदन दधाति सदनं चितं लक्ष्म्याः ॥ ३ ॥
करभोरु किमिति शिथिलां ग्रंथि वभासि पीनयोः कुचयोः । उन्मोचने विलंबं सोढुशक्तासि नैव रमणस्य ।। ४ ।।