SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Catalo; ve of Sanskrit & Prakrit Manuscripts, Pt. XVII (Appendix) [ 229 Clos ng दक्षेः साधुपरोक्षित नवनवोल्लेखार्पणेनादरात् । यच्चेतः कषपट्टिकासु शतशः प्राप्तप्रकर्षोत्सवम् ।। नानाङ्गिविचित्रभावघटनासौभाग्यशोभास्पद । तन्नः काव्यसुवर्णमस्तु कृतिनां कणद्वयीभूषणम् ।।८७।। एण्यत्यसारमपि काव्य मिदं मदोयमाद्रेयतां जिनपतेर्ना चरित्रैः । पिण्डं मृदः स्वयमुदस्य नरानरेन्द्र मुद्राङ्कितं किमु न - मूर्द्ध निधारयति ।।८।। इति श्रीधर्मशर्माभ्युदयःकाव्य'समाप्तम् ।।२१।। Colop' on Opening 1448/38568 मदनमत्रावलीशतक ॥ श्रीगणेशाय नमः ।। ।प्रथमदनमत्रावलोशतकम ।। केवलकांचनरूपां मदनाधिष्ठात्रिदेवताप्रतिमा। प्रथम प्रणम्य तरुणी नरहरिराख्याति मान्मथान्मंत्रान् ।।१।। चिवुके सुवणवणे स्फुरति मषो बिंदुवतिलकलक्ष्म । उपमानशून्यताया बिंदुरयं नरहरेमनसि ।। २ ।। सिंदूरबिंदुभासा किमिति बयस्ये न मडितं वदनम् । रदनक्षतेन वदन दधाति सदनं चितं लक्ष्म्याः ॥ ३ ॥ करभोरु किमिति शिथिलां ग्रंथि वभासि पीनयोः कुचयोः । उन्मोचने विलंबं सोढुशक्तासि नैव रमणस्य ।। ४ ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy