SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 223 ] Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) मां यानि तीर्थानि तेभ्यो जलसंभवः । तज्जलं गृह्न ? )देवेशि प्रसीद परमेश्वरी ।।१।। इत्युदकपरतः चंदनं च सुगधंच वासितं भुवन त्रय। तत्पूजा गृह यते देवि प्रसन्ने परमेश्वरी ।।२।। चंदनपूजा स्वच्छाश्च तदुलाः शुभ्राः नानाविधिमनोरमा । पूजयार्चनं नित्यं देहि मे देवि मनेप्सिनम् ।।३।। तंदुलपूजा अमुकनामसंवत्सरे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरेऽमुकनक्षत्रयोगकर्णमुहूर्ते प्रवर्त्तमाने अमुकस्य समयअमुकतोश्च ये वा अमुकसमोपे श्रीयत्रस्याग्रे गुरुसानिध्य बहुयेष्टकवर्गे अत्र समयकतया सर्वारिष्टापहारार्थं सर्वसौख्य फलप्राप्त्यर्थे सर्वस्यां अष्टम्यां वा चतुर्दश्यां वा महापर्वणि निमित्त श्रीयंत्रराजपूजनमहं करिष्य ।। Closing Opening: 1403/385071 धर्मशर्माभ्युदय महाकाव्य ॐ नमः सिद्ध भ्यः । श्रीनाभिसूनो चिरमंघ्रियुग्मनखेदवः कौमुदमेधयंतु । पत्रानमन्नाकिनरेंद्रचक्रचूडास्य गर्भ प्रतिबिंबमेषः ।।१।। चन्द्रप्रभं नौमि यदीय भाषा नून जिता चांद्रमसी प्रभा सा । नो चेत् कथ तहि तङिघ्र लग्नं नख छलादिंदुकुटुम्बमासीत् ।।२।। दुरक्षरक्षो दधियैव धात्र्यां मुहुर्मुहुर्धष्टललाटपट्टाः । यस्वर्गिणो नूनगुणं प्रणेमुस्तनोतु नः शर्म स धर्मनाथः ।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy