SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII (Appendix) [ 227 णकालीसौ मू ह्रीं तकालीसौः मू ह्रीं थकालीसौः मू ह्रीं दकालीसौः मू० ह्रीं नकालीसौः मू० ह्रीं पकालीसौः मू. ह्रीं फकालीसौः मू० ह्रीं ब । Opening : 240/38088 (28) कुष्ठरोगहरयन्त्रविधि कुष्ठरोगहरं यत्रं श्वेतकायकरांतकृत् । उपहितं नरं दृष्ट्वा मच्चित्रमनुकंपितम् ।।१८॥ तदर्श तु महायन्त्रं कल्पित प्राणिना हित । ब्रह्महत्यादिपापैस्तु जायते व्याधिसंभवः ।।१६।। तन्नाशकरं वरारोहे यत्रराजमिमं शृणु । करे मुनौ रसे चैव नवमे पंचमे प्रिये ॥२०॥ प्रथमे च चतर्थे च तृतीये चोष्टमे प्रिये । कोष्ठस्य पंक्तिभेदेन विलिखेद् गुरुणोदितम् ।।२१।। वक्तव्य साधवे देवि ऋगवेदं भवाजिते । दुष्टाय भक्तिहीनाय न वक्तव्य कदाचन ।।२५।। इदं यंत्रं मया प्रोक्त सद्यः प्रत्ययकारकम् । इति कुष्ठहरं यंत्रम् ॥ Closing 1347/38761 (3) यंत्र रामपूजा ।। श्री जयकारी मत्रः ।। अथ श्रीयंत्रराजपूजा ॥ Opening:
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy