SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII (Appendix) [ 233 1506/37641 शब्दकौस्तुम Opening शक्तिग्रहश्च व्यवहारात् व्याकरणादितश्च तदुक्तं शक्तिग्रह व्याकरणोपमानकोशाप्तवाक्या यवहारतश्च वाक्यस्य शेषाद्विवृतेर्वदति सा विध्यात. सिद्धपदस्य वृद्धा इति तत्र व्याकरणात् शक्तिग्रहो यथा कर्तरिकृदित्यादि व्याकरणात् कृदादीनां कर्बादौ न चेवं लः कर्मणि चाभावे चाकर्मकेभ्य इति सूत्रे कर्तरिकृदिति सूत्रस्थस्य कर्तरीत्यस्यानुवृत्या कर्तरि लकारविधाने आख्यातस्यापि कर्तरि शक्तिः स्यात्तथा चाख्यातस्य कृतौ शक्तिरिति नैयायिकसिद्धांतः। Closing ; ....... ... लाघवेन गंगापदादिनिरूपितशक्तिज्ञानजन्योपस्थितेरेव शाष्टधीहेतुत्वाच्च य तु . गंगापदस्य लक्षणीयतीरादि सहस्रार्थेषु प्रत्येकं शक्तिः कल्पा तद्गृहार्थ वृद्धव्यवहारापेक्षा चेति लक्षणा कल्पनमेव युक्तम् । न च लक्षणाग्राहार्थमपि वृद्धव्यवहारापेक्षावश्यिकीति व्याच्यति गंगायां घोष इत्याद्याम् वाक्यं श्रुत्वा तस्य प्रामाण्योपपादनार्थमेव स्वार्थसंबंधेनोपस्थितितीरबोधकत्व स्वकल्प। 1558/39154 काव्यकल्पलता Opening : ॥ वाग्देवीवरविमलितकौशलशोलस्य चंद्रकररुचिरम् । शिष्यावबोधहेतोरिदममरेंदोर्जयति वचनम् ।। १ ।। ॐ नमः पार्वाय। वाचं नत्वा महानंदकरसत्काव्यसंपदें । कविशिक्षामिमां वच्मि काव्यकल्पलताह्वयां ।। १॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy