SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 222 ] Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII Colophon : इतिश्री तन्त्रमहार्णवे दत्तात्रेय-गोर्ख (रख)-संवादे ब्रह्मज्ञाननाम नवविंशतिमो पटलः ।। तत्रमहारण (ण) वो ग्रन्थ संपूर्ण समा'तोयं भवः। Opening : 173/37688 मंत्राथदीपिका • ॥ श्रीनृहरये नमः ।। अथ मंत्रार्थदीपिका लिख्यते ।। श्रुत्वा तातपणं सुदारुणतरं कामाभिरामाकृतिर्जानक्या निभृतातिकात रदृशा साकूतमालोकितः ।। श्रीरामः स पुनातु धूर्जटिधनुभंगे यदंगेभवन् रोमांचस्य मिषेणगुप्तहृदयानंदादमंदांकुराः ।। १ ।। तरावालोलायांभय चकितगोपालतरुणी हगतैरुन्मीलत्कुवलयदलश्रेणिसुभगैः ।। हठादापूर्णायां तपनतनयानीरनिवहभ्रमेण प्रक्षेप्तुकृतकरपुटो रक्षतु हरिः ।। २ ।। राजाश्रीरामचन्द्रः क्षितिपतितिलकः क्षोरिणचक्र कभूषा तस्मादासांच्चदोषाकर द्रवजलधेः शोभमानः कलाभिः । येन क्षोणीध्वरीयक्षितिपतिनगरे स्थापिता धर्ममार्गा विद्याः किंवा नवद्याद्विजवरनिवहाःशिक्षिता रक्षिताश्च ।। ३ ।। तेन श्रीधर्मचंद्रः समजनि धरणीपालमूर्धन्यरत्न यत्नादाराधित श्रीपतिपदकमलध्यानधाराधुरीणः ।। यस्मिन्नायछमाने रणशिरसि धनुदंडमुइंडवीर्ये प्रत्यथिक्षोणिपालाः क्षणमपि समरे नाशितु संक्षमते ॥ ४ ॥ आदेशादथराज्ञस्तस्य श्रीधर्मचंद्रस्य । मंत्रार्थ दीपिकेयं क्रियते शत्रुघ्नशर्मण्णसम्यक् ।। ५॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy