SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute,Jodhpur (Jodhpur-Collection) [ 221 च विहरति विहारित्वं कुरुते । विधिरपि सरस्वत्या सह विहरति त्वद्भक्तोपि सत्काव्यादिना हरिरपि लक्ष्म्या सह विहरति त्वद्भक्तोपि महत्या संपदा विहरति तेन त्वद्भक्तो वागीशः संपदीशश्च भवतीति भावः । अपरञ्च रते: कामपत्न्याः पातिव्रत्यं पतिव्रतात्वं रम्ये नवपुष्प सौन्दर्यातिशयेन शरीरेण शिथिलायति दूरीकरोति तेन काममपिन्यककृत्य तदालिंगनाद्याभिलषतीत्यर्थः अन्यच्चचिरजीवन् सुदीर्घकालं जीविन्चेवक्षपित पशुपाश व्यतिकरः दूरीकृतेन चरणारविंद चिंतनेन दूरोकृत पशुभावतया तत्त्वज्ञानात्पत्या सरासनमित्य ज्ञानद्वारामोक्षाधिकारी सन् परम । Opening: 167/38059 तन्त्रमहार्णव ॥ श्रीगणेशाय नमः ।। गोरखनाथ उवाचगुरुनाथमहायो सर्वशास्त्रविशारदः । नमस्तुभ्यं सदा देव कृपां कुरु मम प्रभो ।। १ ।। भक्तानां च हितार्थाय सद्यज्ञानं कथस्त्वमे । क्षणमात्रे भवे सिद्धिः कांन्विद्याकलौयुगे ।। २ ।। श्रीदत्तात्रेय उवाचश्र णु पुत्र महाप्राज्ञ एकचित्त समाहितः । गुह्य गुह्यौं महागुह्य गुह्य गुह्य परापरं ।। ३ ।। कृतयुगे च त्रेतायां मंत्रविद्या च सिद्धयति । द्वापरे यंत्रविद्या च कलौ तंत्रश्च सिद्धयति ।। ४ ।। सत्यं सत्यं पुनः सत्यं गोप्यं गोप्यं पुनः पुनः । गुह्य गुह्यौं महागुह्य मृत्युलोके च दुर्लभम् ।। १०१ ।। विश्वासो ये न कर्त्तव्यं तस्य सिद्धि सिद्धिता। यस्य विश्वासो न जानाति न जानाति च सिद्धिताः ।। १०२ ।। Closing ;
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy