SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) [ 223 Closing : आदित्यं प्रार्थयते हिरण्मयेन पात्रेण सत्यस्यापि हि अस्यार्थः अमृतमयेन पात्रेण ज्योतिर्मयेनेति यावत् स्वर्णमयपट्ट सत्यस्यादित्यमंडलांतर्वतिनः पुरुषस्य मुख स्वरूपं पिहितं वर्तते । अतो न दृश्यतेति यावत् अतः हे पूषन् ! तथा तेन प्रकारेण द्वारमया वृणु पुरुषेपि प्रकाशं कुरु यथा-योऽसौ आदित्येषु पुरुषः सोऽसौ अहमिति पश्यामीति मंडला. तर्वर्ती पुरुषः स चा मृतेन ज्योतिषापिहितो न दृश्यते तत्र श्रुति प्रमाणं सराषरा व मृत्यु य एषयेतास्मिन्मंडले पुरुषोऽथैतदमृत मिति यदुक्त हिरण्मयेन पात्रेणेत्यत्र यच्चोक्त अनेजदेकमित्यंतः प्रभृति तद ब्रह्मखं आकाशं प्रतिभाति हलायुधेप्युवटेपि चास्तितोविधेयोऽपि नावलेपः रत्नाकरे किं मणयो न संति ततः समाकर्षयति यः स धन्यः ।। इतिमहाराजाधिराजश्रीधर्मचद्रकारित महोपाध्यायश्रीColophon : शत्रुघ्नकृतमंत्रार्थदीपिकायां ज्ञानकाण्डव्याख्यानं समाप्तम् ।। Post-colophon | समाप्ता चेयं मंत्रार्थदीपिका कार्तिक कृष्ण ११ वार मंगलवार संवत् १९१४ लिखितं उदलाल सवाईजयनगरमध्ये । शुभं भूयात् ।। 183/38037 सौभाग्यकल्पद्रुम (द्वितीयखंड) ॥ श्रीगणेशाय नमः॥ Opening. प्रथ नित्यपूजाविधानेन पूजिता या प्रयच्छति वांछितार्थान् साधकेभ्यस्तामंबामिमा........ ।। १ ।। अथैवं कृतसंध्यादिक्रियः सपर्यामारभेत् सा च त्रिधा नित्यनैमित्तिककाम्यभेदात् । तत्र नित्यां निवर्त्य नैमित्तिकादि सपर्या कुर्यात् । अतः पादौ नित्यसपर्या विधिरालिख्यते । शुचिः प्रक्षालित पाणिपादौ वस्त्राभरणाद्यलकृतनिजकलेवरः पंचतिक्तवासितमुखः सपर्यामंदिरपूर्वद्वारादिचतुर्दारेषु द्वारपूजां
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy