________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection)
[ 219
यत्र तीर्थ विमलामणि कणिका सा सदाशिव सुखप्रदायिनी। या शिवेन रचिता निजायुधे विश्वनाथनगरीगरीयसि ।। ३ ।। सर्वदामरगणैश्च वंदिता या गजेन्द्रमुख वारितविघ्ना । कलभैरव कृतैक शासना विश्वनाथनगरीगरीयसि ।। ४ ।। सर्वतीर्थकृतमज्जनपुण्यैर्जन्म जन्म सुकृतै खलु लभ्या। प्राप्यते भव भयात्तिनाशिनी विश्वनाथनगरीगरीयसि ।। ५ ।। यत्र मुक्तिरखिलैस्तु जंतुभिः प्राप्यतेमरणमात्रतःशुभाः। साखिलामरगणैः स्मरणीया विश्वनाथनगरीगरीयसि ॥ ६ ॥ यत्र शकनगरीकनायसा यत्र धातृनगरीकनीयसि । यत्र केशवपुरीलघीय सि विश्वनाथनगरीगरीयसि ।। ७ ।। यत्र देव तटि निपथीयसी यत्र विश्वजन नीपटीयसी। यत्र भैरव कृतिवलीयसि विश्वनाथनगरीगरीयसि ।। ८ ।। विश्वनाथ नगरीस्तवनं वै यः पठेद्विमलमानसःपुमान् । पुत्रदारधनलाभमव्ययं मोक्षमार्गममलंलभेच्छुचिः ।। ६ ।।
इति श्रीविश्वनाथनगरीस्तोत्रं संपूर्ण । सु ( शु ) भमस्तु समाप्तम् ॥ श्री ।। श्री ॥श्री ।
Closing:
Colophon:
Opening :
II16/38191 सौन्दर्यलहरी-तत्त्वदीपिकाटोकायुत शिवः शक्त्यायुक्तो यदि भवति शक्तः प्रभवितु; न चेदेवं देवो न खलु कुशलः स्यंदितुमपि । अतस्त्वामाराध्या हरिहर विरिंच्यादिभिरपि । प्रणंतु स्तोतुवा कथमकृत पुण्यः प्रभवति ।। १ ।। तनीयांसं पांशुतव चरणपंकेरुहभवं, विरंचिः संचिन्वन्विरचयतिलोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्तेण शिरसाः, हर। संक्षुभ्यैनं भजति भसितोद्ध लनविधिं ॥२॥