SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 218 | Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII गीर्वाणारिवपुर्विपाटविकटा भोगत्रुटद्घाटकः । ब्रह्मांडोरुकटाहकोटिनृहरेरव्यादपूर्वं वपुः ।। १ ।। सटाग्रव्यग्रेन्दु स्रवदमृतबिंदु प्रतिबलन्महादैत्यारंभस्फुरित गुरु संरंभ रमतः । लिहन्नाशाचक्र हृतवह शिखावद्रसनया। नृसिंहोरंहोभिद्देमयतुमदं होमदकलम् ।। २ ।। संसारब्धंसिकंस प्रमुख सुररिपु प्रांशुवंशावतंस भ्रशी वंशीधरो वः प्रचुरयतुचिरंशंस राधा सिरंसी । यच्चूडारूढ-स्मितमधुरमुखांभोजशोभांदिक्षुगुंजाभिः सानुरागालिकनिकटनटच्चंद्रकव्यक्त चक्षुः ।। ३ ।। एवं च भक्तिः परेशानुभवो विरक्ति रन्यत्रचैषत्रिक एक काल इत्यस्यमूलमेषा श्रुतिः। एतदेव च नैष्कर्म्यमित्यनंतरवाक्ये चैतछब्दे नमतः कल्पनशब्दोक्तभगवत्स्फूर्ति निर्देश: नैष्कर्म्य तत्त्व साक्षात्कारः । स्फुरती भगवन्मूर्तिरेव तत्त्वरूपेण स्फुरत्तीत्याशयेन सामानाधिकरण्यं । एतच्च भगवदनुकपयै वेत्येवकारा .......। Closing: ___1086/38565 विश्वनाथनगरीस्तोत्र Openings ।। श्रीगणेशाय नमः ।। स्वर्गतः सुखकरी दिवौकसां शैलराजतनयातिवल्लभा । ढुढि भैरव विदारितविघ्ना विश्वनाथनगरी गरीयसि ।। १ ।। यत्रदेहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितं । पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरीगरीयसि ।। २ ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy