SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ APPENDIX ( Extracts from important Mannscripts ) Closing : 168137697 संध्यामंत्र-ब्रह्मप्रकाशिकाव्याख्यायुत Opening : श्रीगणेशाय नमः ।। ॐ स्वस्ति ।। श्रीगुरुचरणकमलेभ्यो नमः ॐ महेश्वरं नमस्कृत्य वनमालो महेशजः । करोति संध्या मंत्राणां व्याख्याब्रह्मप्रकाशिकां ।। सम्यध्यायते ब्रह्मादिभिरुपास्यते कालत्रये प्रणवादिभिर्मर्या सूर्यमंडलाधिष्ठात्री परमात्म स्वरूपा देवता सा संध्याध्यै चिन्तयामिति अस्य धातोरातश्चोपसमें इति कर्मण्यण प्रत्ययः ।। ....... एकः शब्दः सम्यक् ज्ञात: सुप्रयुक्तः स्वर्गलोकेकामधुक् भवति इति मनुरप्याह यश्चाव्याचाचं यश्च मीमांसतेध्वरंतावुभौ पुण्यकर्माणौ पंक्ति पावनपावनौ भाष्येऽपि शब्दब्रह्म निष्णात परं ब्रह्माधिगच्छति इति तथा सोऽयमक्षर समाम्नायो वाक्यमाम्नाय पुष्पितः फलितश्चंद्रतारकवत् प्रमंडलितो वेदितव्यो ब्रह्मराशिः सर्ववेदपुण्यफलावाप्तिश्चास्य ज्ञाने भवति मातापितरौ चास्य स्वर्गे: लोके महीयते इत्यलं विस्तरेण । Colophon : भट्टोजिदीक्षितान्नत्वाकृत्वा ब्रह्मप्रकाशिका। व्याख्येय संध्यामंत्राणां मिश्रेण वनमालिना। वेदार्थ ज्ञानेनोक्ता विप्रावेदार्थवादिनः । मद्व्याख्येय समालोक्य दृढता क्षम्यतां मम ।। Post-colophon: इति श्रीमद्भट्टोजिदीक्षित शिष्य कुरुक्षेत्रनिवासि महेश मिश्रात्मज वनमालिमिथविरचिता संध्यामंत्रव्याख्या-ब्रह्मप्रकाशिका संपूर्णम् ॥ Opening : 691/38364 मक्तिप्रकाश ॥ श्रीगणेशाय नमः॥ कोपाटोपनटत्सटोद्भटभट भ्र भोषणभ्रकुटि भ्राम्यद्भरवदृष्टिनिर्भरनमद्दर्वीकरोर्वीधरम् ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy