SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XV (Appendix) [223 चंडेशधारेश्वर विश्वरूपा मिताक्षराकारहलायुधो च । श्रीकृपा ..............................."शूलपारसी ॥२॥ गोविंदलक्ष्मीधरतत्त्वकारा प्राचार्य चूडामणिना........मट्टः । बाक्यानि चैषां सुविमृश्य कुमरे ग्रंथं विवादाएंवभंजनाख्यम् ॥३॥ CLOSING COLOPHON : अष्टादशसु मार्गेषु व्यवहारविनिर्णवः एवं कार्याणि सर्वाणि सर्वान्सम्यङ........महीपतिः । देशेनुलुब्धानि शेत लब्धांश्च परिपालयेत् वालेश्वरकृपाराम-सप्तगोपालकृष्णजीवनाख्यः वीरेश्वरकृष्णचंद्रश्रीगौरीकान्वान भिधानः सद्भिः कालीशंकरश्यामसुदरकृष्णकेशवसङ्गः सीतारामसंगैश्च कृतो प्रथः स्फुरतु सभायो ।। . इत्यनेकविषयसिद्धिवृन्दोपरिणतः विवादार्णवभंजनायो ग्रंथः संपूर्णतां गतः ।। Post colophon: मिति फाल्गुनशुक्लाष्टमी चंद्रवासरे संवत् १९०३ का पुस्तग (क) बीषी शिवनाथ मिश्र ततारपुरमध्ये। राम राम । 1599/33473 शाङ्गपरसंहिताबीपिकाटीकासहित OPENING: ॥६०॥ श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ।। करशिरसाच्युतमीशं भवभवपुष्टिक्षयालयमुपायं । स्वर्गापवर्षयोरपि तापत्रयनाशनार्थमभिवंदे ॥१॥ सगणगणेशं मतिदं विध्नसमूहाश्च हंति यः । स्मरणे तदनु गुरोरपि चरणं शरणं मदहीनमनुजानां ॥२॥ ये दुज्जनाः परगुणाननुसूययंति तऽपि स्वभाववशगाः किमु वारणीयो । ये शास्त्रबोधगुणदोषविचारदक्षास्ते सज्जनाः प्रणुतिभिः खलु वंदनीयाः ।।।
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy