SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ "224 J Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection). CLOSING & COLOPHON : ___ इतिश्रीवास्तव्यान्क्यप्रकाशवद्यभावसिंहात्मजेननाढमल्लेन विरचितायां शाङ्गघरदीपिकायामुत्तरखण्डे नेत्रकादिरध्यायः ।। विविधमुनिनिबंधो ये महांतः प्रसिद्धाः सुमतिदुरबोधास्ते[ते ] मया नैव दृष्टाः। तदपि गुरुसकाशात् यत् श्रुतं त......... ........टमललिषजास्यां भावसिंहात्मजेन ॥१॥ भभिनवनिबंधरचना श्रोतु क: को न लोलुपो। भवति कृपया परकाव्य पश्यति सर्व स वै धीरः ॥२॥ एकादशसहस्राणि तथा (११०००) दशशतानि च (१२०..)। लोकानाढमल्लो हि पंजिकायां विनिर्म मे ॥३॥ गोवद्ध नोद्धरणहृष्टसमस्तगोप, नानाश्रुतिश्रवणलज्जितमानसस्य । स्मृत्वा वराहवपुरिंदुकलाशमानं, दंष्ट्रोतिक्षितिहरेरवतु स्मितं च ।। Post Color hon: समाप्तोऽयमुत्तरखंडः ॥ समाप्तोऽयं शाङ्गघरदीपिकायां । संतत् १७३१ वर्षे शाके १५९६ प्रवर्त्तमाने मासाढमासे कृष्णपक्ष तृतीया तिथी गुरवारे श्रीमेड़तानगरे महाराजश्रीजसवंतसिंहराज्ये ईसगच्छे महोपाध्याय श्रीराजतिलकजी तत्पट्टे वा० श्रीशिवतिलकजी तत्शिष्य वा. श्रीविद्यातिलकजीकेन शिष्यसांबलदासलिखितं ॥ शुभं भवतुः ॥ कल्याणमस्तु ॥ श्री॥ श्री ॥ श्री॥ श्री।।
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy