SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 222 1 Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur - Collection) COLOPHON: OPENING 1 त्वयि लोचनगोचरं गते सफलं जन्म नृसिंह भूपते । प्रजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां मरणः ॥ एवं देवादिविषयकरतिभाषाभासोदाहरणानि ज्ञेयानि व्यभिचारि.. भावाभासस्योदाहरणं यथा एका सुधाकर मुखी तरलायताक्षी, सा स्मेरयौवनतरंगित विभ्रमास्या । तत् किं करोमि विदधे कथमत्र मंत्री, तत्स्वीकृतिव्यतिकरे क इहाभ्युपायः ॥ मत्र किंशब्देन जिज्ञासितवाचकेन चिताख्यो व्याभिचारो भावो व्यज्यते तस्याश्वागतिकत्वेन व्यर्थसद्भावाभासत्वम् । एवमन्यान्यपि द्वात्रिंशदुदाहरणानि ज्ञेयानि इति रसाभासभावाभासावुक्तौ ॥ इति श्रीमन् पौण्डरीकरामेश्वरकृते रससिंधो भावादि निरूपणं नाम चतुर्दशरत्नम् ।।१४।। समाप्तोऽयं रससिंधुनामा ग्रंथः ॥ श्रीकृष्णाय विघ्नहृन्त्रं नमः ॥ संवत् १८६६ ।। deed Xx , X X 1584/33474 बिबादाविभंजन ॥ श्रीगणेशाय नमः ॥ विश्वे या शरणं नववुदरुचिः सद्भक्तचिंतामणियै: प्रत्यूहतमो विनाशमिहिरः कीनाशमानाशनः । .... गोविन्दः कृपया सुरासुरगणैर्वन्द्यश्चिरं पातु वः ॥ १॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy