SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 218 ] Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) 1548/32532 वरणप्रश्न-प्रपंच OPENING: ॥श्रीगणेशाय नमः ॥ यस्य कस्यापि काव्यस्य श्लोकं वा नाटकस्य च । निष्काशयेदेकयुक्त्या तस्मात्प्रश्न विचारयेत् ॥१॥ नानुस्वारविसर्गादिस्तवर्गेतरपंचमः । स्तुतिलिजितः श्लोके शकुनेषु प्रशस्यते ॥२॥ छायां ज्ञात्वा तदर्थस्य फलं वर्णयणोद्भवं । छदोनामफलं सर्वविधालकारदोषजं ॥३॥ CLOSING : विशेषणेषु श्लाघ्यत्वं प्रतिष्ठाकृदुदात्तता। उक्तिरुक्तिषु कौशल्याद्विशेषार्थावबोधिका ॥६॥ विशेष कार्यकर्वी सा यार्थालंकारतार्थदा । भाविकत्वमभिप्रायपूर्वकं यनिवेदनम् ॥१०॥ सुशन्दस्वं दारुणेर्थेप्यदारुणपदक्रमः [?] पर्यायोक्तिर्यत्क्रमेण यत्तथा स्वव वर्णनम् ॥११॥ विशेषणविशेष्यस्य लाभः सा तु सुर्मिता । एवं वर्णादिविंशत्या विविंशोपका मता ॥१२॥ COLOH PON : इति वर्णप्रश्न प्रपंचः ॥१५०॥ Post-colophon: संवत् १९०१ का मिती अश्विनमासे कृष्णपक्षे तिथौ प्रतिपदायां शुक्रवासरे लिखितं हंसराजेन स्वपठनार्थ हरिदुर्गे।। शुभं भवतु ॥ कल्याणमस्तु ॥ श्रीरस्तु ॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy