SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XV ( Appendix ) OPENING : CLOSING: 1505/33889 विवाद कौमुदो ॥ श्री गणेशाय नमः ॥ नवा रमोमाचरणी सुरेशो व्याख्यां कृतिर्लालमरिण विधत्ते । नामीति सूत्रस्य नवीनरीत्या कवींद्र संसत्परिरंजनाय ॥१॥ फरिपारि निकात्यनंदना खिलवाक्यानि विभाव्य कौतुकान् । रचयामि विवादकौमुदीं ननु गोविन्ददयावशवदः || २ || नामि ॥ प्रांतांगस्य दीर्घः स्यान्नामिपरतः प्रग्नीनां शंभूनां । श्रस्येति कि क्रिमिणां । पामनां । प्रत्र क्रिमिन् पामन् शब्दाभ्यां पापादि । लक्षणेन प्रत्ययेन लोपे टापि द्वितीयैकवचने नामीतिरूपसद्भावात् । प्राप्तोपि दीर्घो नामीति समुदायस्याप्रत्ययत्वेन तदपेक्षस्य पूर्वत्रांगत्रस्याभावान्नभवति । प्रतो यजादि स्वाद्यव्यवहितपरकताया दोलंभ्यत्वात् अनुवाद्य विशेषणे परिभाषाणामनुपस्थिते भवतापि सिद्धातितत्वात् तस्मादगं मनोविशेषणं अन् च यजाद्य सर्वनामस्थानस्वादिपरं चेत्युभयमकारस्यैव विशेषणं वक्तव्यं इत्थं च वृत्तिविरचनीया श्रंगावयवो यान् तस्या सर्वनामस्थानयजादिस्त्रादि परो योऽकारस्तस्य लोपः । स्यादिति । प्रकारस्य यजादित्व नकारव्यवधानं बिना न संभवतीति । सामर्थ्यत्तन्मात्रव्यवाये लोप इतीष्टा नत्वधिकव्यवाये तेनानसा मनसा नस्तक्ष्णेत्यादो न भवत्याद्याकारस्य लोप: । प्रतएव येन नाव्यवधानं तेन व्यवहितोपि वचनप्रामण्यादिति वाचो युक्तिः । संगच्छते यड : संप्रसारणमिति सूत्रगतं यजादि परतया नकारविशेष्याम् इति भाष्यं तु दिक् प्रदर्शनतया नेतुं शक्यंमिति न्यायविरुद्धमर्थं समर्थयितुमुत्सह इति एवाहु: । प्रस्य वार्तिकस्य प्रकृतार्थप्रकारत्वेन व्याख्यानं तु निरूपितमन्यत्रास्माभिरिति विस्तरभिया नेह निरूप्यते । कुतर्कतमसो हंत्री सुबुद्धिह्लादकारिणी : प्रस्तु वाद चकोराणां प्रीतिदा वादकौमुदी ॥१॥ ।। इदं संतो ।। X X [ 217 ሼ 1
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy