SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XV ( Appendix )... OPENING: CLOSING : 1558/33472 अलङ्कारकौस्तुम स्वोपज्ञटोकासहित ॥ श्रीकृष्णसच्चिदानंदाय नमः ॥ ग्रन्थारम्भे स्वाभीष्टदेवतानामगुणकीर्त्तनात्मकं मङ्गलमङ्गीकुर्वन् ग्रन्थकारो ग्रन्थस्य निर्विघ्नां परिसमाप्तिमाशास्ते स्वानन्दरस सतृष्णः श्रीकृष्णश्चैतन्यविग्रहो जयति प्रापामरमपि कृपया सुधया स्नपयांबभूव भूमौ यः । प्रकटीकृतो नरहरि प्रेष्टः स्वरूपप्रियो, नित्यानन्दसखः समातनगतिः श्रीरूपहृत्केतनः । 1219 लक्ष्मी प्राणपतिर्गदाधररसोल्लासी जगन्नाथभूः, सांगोपांगस पार्षदः सदयतां देवः शचीनन्दनः ॥ यथा प्रथ सोऽयं कविमुकुटमणिः श्रीकणंपूरगोस्वामी स्वकृत श्लोकानां स्वयमेव व्याख्यामाह । पत्र पूर्वाद्ध" शांतः श्रृंगारस्तथापि शुद्ध शान्तस्य न्यक्कातत्वात् श्रृंगार एवं पुष्टः । प्रागुक्तलक्षणस्य रसस्यानंदस्वरूपत्वेन प्रतिपादिते. चकरसस्य रसेन विरोध इति । यदिह प्रतिपाद्यते तत्तु सामग्रीभूतस्य स्थाय्यादरे च न तु रसस्य । इत्यलंकारकौस्तुभे दोषप्रदर्शनो नाम किरणम् ॥ निर्वाण निवरसमेव पिबंतु केचिद्भव्या न ते रसविशेषविदो वयं तु । श्यामामृतं मदनमंथर गोपरा मानेत्रांजली चुलुकितावसितं पिबामः ॥ निर्वाणति उष्ट्रा यथा प्राम्रमुकुलं विहाय कटुकषायकंटकितां लतां खादति तथा केचिद्भगवद्गुणमाधुर्य्यादिकं विहाय निर्वाणरूपनिबरसं पिबंति ते भव्या न रसविशेषविज्ञा वयं तु मदनेन मंथराया गोपां [ग] नानेत्रांजलीरूपा रसना तया चुलुकि समास्वादितं तत् एव प्रवसितं ताभिः स्वीयत्वेन निश्चितं यत् श्यामामृतं तत् पिबामः ॥ १४० ॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy