SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 541 हीनाहृदयावनीर तैः । तथोक्तः किं कृत्वा ? उपेत्य प्रागत्य ते पूर्वकालं निहितं अच्छादितं । किं तद् ? रजः पाँशुः कः ? सलिलैः ।कः ? क्षितौ पृथ्व्यां अपि. शब्द: सम्भावनायां । न केवलं रजः क्षितौ निहितं रविचन्द्रावपि रविश्च चन्द्रश्च रविचन्द्रौ नो न दृष्टौ इत्यर्थः ।।१।। CLOSING : भावा. । शपेयमिति क्रियापदं, शपेयं आक्रोशेतं । कः ? कर्ता अह, कं ? प्रात्मानं इति अध्याहार्यम् । कैः कृत्वा ? भावानुः भाबानुरक्ता या वनिता. स्तासां सुरतानि मोहनानि तैः । च समुच्चये । अंशु चालन्य जलं प्राप्य, कथम्भूतः सत्र तृषित: सत्र । कथम्भूतं ? अम्बुकरकोशपेयं करं एव कोशस्तेन पीयतेति, तस्मैकदयेऽहं वहेयं । किं तद् ? उदकं पानीयं । केन कृत्वा ? घटकपरेण घटस्य कर्पर कपालं तेन घटकर्परेण । यदि कि जीयते, कः ? कर्मतापन्नो ऽहं. येन क; कविना । किविशिष्टेन ? परेण अन्येन । कः ? कृत्वा यमकः ॥२१॥ इति श्रीपूर्णतल्लगच्छसम्बन्धि-श्री वर्द्ध मानाचार्यस्थापित-श्री शान्तिसूरिविरचितं समाप्तमिदं घटकर्प (र)स्य टिप्पनकम् । 3405/8051 (4) चन्द्रदूतटीका OPENING : ॥ ६० ॥ अथ चन्द्रदूतस्य वृत्तिः कथ्यते तत्र जम्बूनामा कवि: चन्द्रदूत करणे प्रवर्तमानमादी मङ्गलार्थमिष्टदेवतायै नममस्कारमाहयदतीति. । हे लोका: ! स्मरत ध्यायत ! कं ! अनन्तं अनन्ताभिधं तीर्थङ्करं, यद्वा लोकापेक्षया अनन्तं वासुदेवं । कीदृशं द्वयं ? जरा: वयो हानिः सा विद्यते यस्यासी अजरस्तं निर्वाणं प्राप्तत्वात् । तथा प्रभु स्वामिनं नायकं । कस्य ? शासनस्य शिष्यन्ते कथ्यन्ते जीवादयः पदार्था येन यस्मिन् वा शासनं - आगमस्तस्य । विष्णुपक्षे शासनस्यापदेशस्य प्राज्ञायाः। कीदृशस्य द्वयस्य ?
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy