SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 540 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) देवा: स्वस्वनिवासनाशचकिताः शक्रादयो बिभ्यति, प्राज्यानन्दसमुद्रसान्द्रहृदया हृष्यन्ति चक्राह्वयाः ॥३३॥ अनुरक्तः सुहृद्वर्गों द्विषतो मलिनीकृता: सितीकृतं जगत्सवं यदीय यशसा भृशम् ॥३४॥ पूरयर्थिनामर्थान् विदुषः परिपालयन् । विद्विषः संहरन् सर्वाश्चिरं जीयात् स भूपतिः ।।३।। तत्त ष्ट्य ब्रजनाथेन रम्मा पद्यतरङ्गिणी। निबद्धा शोधनीयेयं. सद्भिःसारानुरागिभिः ॥३६॥ जयन्ति के वा न मनोज्ञरूपा, वा-त्मदाद्याः खलु पक्षिभूपाः । क्षीराम्बुनोः सारविवेचने तु पुरस्क्रियन्ते किल राजहंसा ।।३७।। नन्दाभ्रवसुशीतांशु १८०९ मितेऽब्दे मासि पौषके । एकादश्यां रविदिने ग्रन्थस्सम्पूर्णतामगात् ॥३८॥ COLOPHON: इति पद्यतरङ्गिण्यां नृपतिवंशवर्णनम् ॥ शुभम्भवतु ।! 3404/8051 (2) घटखर्परकाव्य-टीका OPENING : निचितं. । निचितमपि क्रियापदं, निचितं वनमित्यर्थः । कि तत्कर्मतापन्न ? खं प्राकाशंः कर्तृभूतैः ? नीरदैः नीरजलं ददातीति नीरदा: तैः मेघः । पूर्वकमकर्तृपदानि योजयित्वा ततोन्यानि विशेषणपदानि योज्यन्ते । तान्याह-कथम्भूतं : नीरद: ? प्रियो भर्ता तेन हीना रहिता प्रियहीना तस्या हृदयं वक्ष: प्रियहीनाहृदयं, तदेव अवनी तां रदन्ति विलिखन्ति ये ते प्रिय
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy