SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 539 यत्काचाभरणनि पण्डितवधूस्तेषु-मुक्ताफलं, न्त्येतद्दानविधानकीतिरतुला यत्रैव दृष्टाद्भुता ॥२७॥ यत्प्रतापोष्ण किरणप्रतप्तो विद्विषां गणः । । शिशिरीकर्तुमात्मानमाश्रितः शिशिराचलम् ॥२८॥ · कुन्दाभः स्वच्छचन्दादपि समधिकभावरिवृन्दावमन्तामन्दानन्दानुभावो निजजनहृदयाम्भोजवृन्दावनश्रीः । नित्यं यश्चारवन्दासनभुवनगतो वाद्यवन्दारुगीतः, स्वच्छन्दं यस्य लोके विलसति नितरामद्भुतः कीर्तिपूरः ॥२९॥ देवेन्द्र द्विरदन्ति निर्जरसरित्पूरन्ति कुन्दत्यथो, मातङ्गेन्द्ररदन्ति चारूचमरी वालन्ति फेनन्ति च । देवाधीश इत्ययन्ति केतकलसत्पुष्यन्ति सर्षाधिपन्, पृक्षन्त्यद्रिकुलेश्चरन्ति च सुधा सारन्ति दुग्धन्ति च ॥३०॥ कपूरन्ति हरन्ति मौक्तिकलसद्धारत्ति हीरन्त्या , कैलासन्ति विसन्ति मुग्धदशनज्योत्स्नन्ति हंसन्ति च । क्षीरोदन्ति हिमन्ति चन्द्रकिरणग्रामन्ति रामन्त्यपि, श्रीमन्माधवभूमहेन्द्र मुकुटालङ्कारकीर्तिच्छटाः ॥३१।। कालिन्दीसलिलन्ति दुद्धरतमः पुञ्जन्ति मेघन्त्यथो, नीलाम्भोजकृलन्ति गारूडमहारत्नन्ति भृङ्गन्ति च । काकोलम्ति पिकन्ति कज्जलमहाशैलन्ति दन्तावलम्त्येवं यस्य च विद्विषामपयशस्तोमाः कलङ्कन्ति च ॥३२।। दानं दातुमिहोद्यतेऽत्र सततं यस्मिन्धराधीश्वरे, स्वर्णाद्रिनिजदेहदारणभयात त्रस्तः परं कम्पते ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy