SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 538 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) देशेष्वगम्येष्वपि सञ्चरन्ती, विमाति सिद्धव यदीयकीतिः ।।१९।। भूमण्डले यद्यशसा विलिप्ते, का का ऽभूवन बकतुल्यभासः । किश्चापणेऽज्ञायत गन्धमेदात्, कर्पूरकस्तूरिकयोविभेदः ॥२०॥ उष्णत्वमुच्चैर्वदतां कवीनां, यस्य प्रतापे मतिमोह एव । यतो दधत्कम्बलमद्रिदर्या, वसन्प्रकम्पं न जहाति शत्र: ॥२१॥ येनाथिसाथितपूरणार्थमर्थे जलं चोभयमाददाने । सुवर्णशैलाम्बुनिधिस्वरुपनाशप्रसङ्गाद्ययतुः प्रकम्पम् ।।२२।। शौर्ये पार्थ इवापरो वितरणे देवद्र मो वाड्.मयव्यापारे सुरराट्गुरुर्वसुमतीरक्षासु विश्वम्भरः । धर्मे धर्मसुत: कवित्वकलने कायःप्रसादे शिवः, सोऽयं कूर्मकुलकभूषणमणिर्जीयाच्चिरं माधवः ॥२३॥ यस्याच्छाच्छप्रविततयशो गीतबद्धप्रबन्धप्रक्षिप्तान्त:करणविवशीभूतभास्यत्तनूनाम् । क्रीडन्तीनां वनभुवि गले गोपसीमन्तिनीनां, गुञ्जाहारः समजनि जवात् कोऽपिमुक्ताच्छहारः ॥२४।। शिरः कुसुमभूषणीकृतकलानिधिस्तारकाच्छलाकलितमौक्तिकाभरणभासुरा सर्वतः । विभाति वसुधापतेर्गगनमन्दिरे चन्द्रिका, वपुश्चपललोचनाविमलकीत्तिसीमन्तिनी ॥२५॥ कुन्तानि प्रोतदन्ताधिकबलनिहतद्वेषिदन्ताबलौघश्चिन्तासन्तानसन्तापितरिपुवनिताभाग्यसौभाग्यहन्ता । श्रीरन्ता यस्य नित्यं निवसति विपदं ताव (?)हृत्करिणकायां, सोऽनन्ताधीश्वरोऽयं प्रतपतु सुचिरं माधवः माधवेशः ॥२६॥ अस्मिन्भूवलये चिरस्य कतिनो जाता धराधीश्वरा, येषां कीत्तिभरैरभूद्धवलितं भूमीतलं सर्वत:
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy