SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 537 चन्द्रो हन्त ! कलङ्ककीलिततनुः क्षारान्वितः सागरस्तेनाऽयं जगती-निरुपमः श्रीमाधवः माधवः ॥१२॥ याश्चोर्वीतलसार्वभौममुकुटालङ्कारहीरायितः, स्फूर्जद्दिव्यवयश:सुधांशुविसरप्रेचिच्छटाभासुरः । मध्याह नार्ककरप्रकर्षविजयिप्रोद्यत्प्रतापोदयो, दानोद्रे कतिरस्कृतामरतरुस्वर्धनुचिन्तामणिः ॥१३॥ मूर्तो धर्म उदेयिवान् किमथगा निष्पारिजातोऽभवत, स्वर्ग: किं सकल: कलानिधिरगात् कर्णोऽवतीर्ण:किमु । पार्थोऽयं किमुपागतः पृथुरथो पृथ्वीवियोगातुरो, यं वीक्ष्येति निरन्तरं कविमुखादञ्चन्ति वाग्वीचयः ॥१४॥ युधिष्ठिरो भीमसेनस्तथैव यशसार्जुनः । नकुलातिक्रमी भाति सहदेवोऽच्युते रणे ॥१५॥ यं प्रोद्दण्डविलेशयेशविलसहोर्दण्डचण्डीभवत, कोदण्डं रणनिखण्डपरशोराक्रम्य भासं स्थितम् । पालोक्यालसलोचना: सरभसं नृत्यन्ति देवाङ्गना:, . कम्पन्ते हरयश्चलन्ति गिरयस्त्रस्यन्ति सर्वे रथः ॥१६॥ प्रोद्यत्कीतिवितानमण्डितनवब्रह्माण्डभाण्डोदरे, यस्मिन् भूमिपतौ प्रशासति भुवं सौभाग्यभव्यायुषि । चाञ्चल्यं चपलासु चन्द्रवदना नेत्राञ्चले तीक्ष्णता, चन्द्र लक्ष्मकरग्रहः परिणये लोकेषु नैवाऽभवत् ॥१७॥ प्रावासो निधिसम्पदां रणभुवि त्रामः (?) प्रतिक्ष्माभृतामुल्लासः प्रतिभाजुषामतिमहान्व्यास: सभासम्पदाम् । विन्यासः सुजनाशिषां प्रतिलवं रासः कुरङ्गीदृशां, विश्वासः प्रणयात्मनां विजयते श्रीमाधवः क्षमाधवः ॥१८॥ कवीश्वराणमयपण्डितानां, प्रकाशयन्ती विमलान्तराणि ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy