SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 536 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) अस्मिन् युगे निखिल भूपति सार्वभौमतद्यज्ञकृद्विजयते जर्यासह एकः ||३|| पारिक्षितोऽपिविदधे हयमेधमुच्चस्तत्रापशापमयमुत्तमपुरुषोऽपि । राजाधिराज जयसिंह नृपश्चकार, निर्विघ्नमेनमधुना भगवत्प्रसादात् ||४|| sararuषु सुवर्णपूगा नम्मःकरणानिव नमः स्थितवारिवाहः । वेदोदितेन विधिना हयमेधमुच्चश्च तथा क्रतुशतानि महाधनानि ॥ शा श्रासन्पूर्व मानसिंहादयोषे, भास्वद्वंश्याः क्षोणिपालाः कियन्तः ॥ चक्रभूमि भूमिपालान्वशेते, श्रौते मार्गे नैव निष्ठामवापुः ॥ ६ ॥ ॥ राजाधिराजो जयसिंह एक स्तद् वंशजः प्राक्तन पुण्यपुञ्जात् । सम्भावितो दक्षिण दिग्विजेन्द्रः, श्रद्धालुरासीच्छ्र तिधर्म एव ॥७॥ पपाठ वेदं विदधेऽग्निहोत्रं, चकार यज्ञान्विविधान्सदैव । धनं ददौ ब्राह्मणपुङ्गवेभ्यो, ग्रामान् गजांश्चापि तुरङ्गमाश्च ||८|| बभौ स तस्य ऋतुराट् तदानीं, महेन्द्रसंस्पर्श समृद्धिभाज: । श्रयागतश्चेत्र कुलः सदैवात् स्वर्णार्धपार्श्वोऽथ भविष्यदेव || ९ || वेदव्यासतनुः पुराणमनने तर्कागमे गौतमो, वेदान्तार्थ - विवेचने विधिसुतः काव्येषु काव्योपरः । शेषे व्याकरणे कलासु कुशलो गर्गस्तथा ज्यौतिषे, नाना शास्त्रविचक्षणो जयहरिः क्षोणीशमुख्योऽभवत् ॥ १०॥ तस्माद्जायत गुणैकनिधिर्वरेण्यो, विद्यानिधि [ ] नयवारिधिरुद्ध तारिः । श्रीमाधवो लसदुमाधवमाधवाब्जयोनिष्वभेदमति रद्भुतदानशक्तिः ॥ ११ ॥ काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः, काम कामगवी पशुः सुरपतिर्वृद्धश्रवा गोत्रभित् ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy