SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 535 CLOSING : इह सुललितभव्यान्योक्तिपद्यानि सम्यक् परिकलितरहस्यान्यर्थतः सूचयामि ॥ १ ॥ ॥ प्रस्तुतेनाप्रस्तुतस्य स्फूर्तिरन्योक्तिरिष्यते । तद्बोधायात्र पद्यानामवतार रिणकोच्यते ॥ २11 कञ्चिद् गुणहीनं गुणिजनवर्जे समाजे लब्धप्रतिष्ठं बीक्ष्य सव्यर्थ कंचित्प्रति कश्चित् मा खिदस्त्वं सभागते कस्मिश्चिद् विदुषि स्वयमेवायं परास्तो भविष्यतीति सूर्यापदेशेन वक्ति खद्यत इति । १ । धन्यः स ते विधाता धन्यो वंशः स यत्र जातोऽसि । जीवयसि मूच्छिनमपि व्यजनजगत्प्राणदानेन ॥ १०२ ॥ इति पद्यतरङ्गिण्यांव्रजनाथ कृतश्लोकसंग्रहे द्वादशस्तरङ्गः ।। १२ ।। _शुभम्भवतु । [ टीका - ] कश्चिन्महान्तं कल्याणगुण रणागतपालनादिविरुदावलीमण्डितं सफलजीवितमुच्यते । व्यजननानोक्त्या कश्चित्स्तौति धन्यः स ते विधाता ॥। १०२ ।। मुकुलकमलप्रबोधमार्त्तण्डपरोपकारिणं इति पद्यतरङ्गिण्यामन्योक्तिपद्यभावप्रकाशो ब्रजनाथकृतः समाप्तः । नृपति वंशवर्णन 'यस्तीक्ष्णांशुकुले बभूव विमले श्रीमान् वराधीश्वरः, पृथ्वीराज इति प्रभावमहितः प्रत्यार्थिजेता रणे । श्रीर्मान्वयभूषणं तरहरि प्रेमैकपात्रं श्रियो, लीलास गुण कधामसकलक्षोणीशचूडामणिः ॥ १ ॥ तद्वशे सततावदातचरितः प्रौढप्रतापानलज्वालाजाल विदीपितारिनिवहः सच्छास्त्र निष्णातधीः । देवब्राह्मणपूजको तियशसा कुर्वन्सितं भूतलं, जातः श्रीजयसिंह इत्यभिधया ख्यातो धराधीश्वरः || २ || केनाभवन् नृपतयो बत विक्रमाद्या:, नाथ कारि न हि तेषु तुरङ्गमेधनः ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy