SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ 534 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) इति हि श्र यते वासारस्यां गोविन्दचन्द्रो नाम राजा बभूव । तत्सभायां बहवः पण्डिताः मण्डिता । गुणौद्य न तेषु दुर्दमप्रत्यर्थिवादवृन्दबदनकोदण्डदण्डप्रचण्डविनिसरद्वचः प्रसरशरनिकरदुर्घर्ष चतुर्पाराबारावलयितवसुन्धरामण्डलाखण्डलायमानैः पण्डितप्रकाण्डै: महितः सौहित्यगिरिमप्रकरसम्प्राप्तक विचक्रवाल महिमप्रकर्षः श्रीश्री हर्ष: कविचक्रवर्ती स्वकीयनवरसनिकररुचिरं नलपृथ्वी जम्मजिच्चरितमिति वृत्तमाश्रित्य प्रमदभरलक्षितं काव्यप्रधानं नैषधाभिधानं महाकाव्यं विरचयाञ्जकार। सर्गबन्धाच्चामुष्य महाकाव्यत्वम् । तदुक्त दण्डिनासर्गबन्धो महाकाव्यं उच्यते । तस्य लक्षणं आशीनमस्क्रियावस्तुनिर्देशो चापि, तम्मुखमपीति । महार्थत्वाद् रसविधानत्वाच्च व्यङ्गयत्वाच्चोत्तमत्वं च । तथा च काव्यप्रकाशे-इदमुत्तममतिशायिनि व्यङ्गये वाच्याद्ध्वनिबुधैः कथितः इति । चतुर्यु नायकेष्वत्र धीरललितो नायकः । तल्लक्षणं च-धीरललितः कलासक्तः सुखी मृदुरिति । विप्रलम्भसंयोगात्मकः शृङ्गारः चात्र ज्ञ यः । अन्ये सर्वव्यङ्गभ्ता:. सर्वत्र शब्दार्थरूपाश्चालङ्कारा:प्रतिश्लोकं प्राचुर्येणलक्ष्याः संक्षेपतो विस्तरतश्च वक्त मशक्या: इति । छन्दोभेदान् तत्र तत्रैव दर्शयिष्यामः । इहायमादिमः श्लोक:-निपीयेति । CLOSING : [सर्ग ८ श्लोकाङ्क ६१ की व्याख्या-] अनेनेति । भो तन्वि ! कृशाङ्गि ! वासवस्य-शक्रस्य असीमः अपार:त्वयि प्रेम ते स्नेहोऽपि सुमनःशरस्य कन्दर्पस्य चापे गुणा मौद्यपि तवाऽनेन साद्ध अच्छिदुर:-अत्रुटनं शील: (?) सन् परांकोटि उत्कर्ष अटनीं त्वाध्यरोहति स्म ! अति उत्कर्षाश्रयः""""" 3408/9510 पद्यतरङ्गिणीसटीक ॥ श्रीगणेशाय नमः ॥ खद्योतो द्योतते तावद् यावन्नोदयते शशी । उदिते तु सहस्रांशी न खद्योतो न चन्द्रमाः ॥१॥ [टीका-] श्रीकृष्णाय नमः । गुरुचरणसरोजद्वन्द्वमाधाय चित्त, किमपि तदनुकम्पालब्धबुद्धिप्रभावः ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy