SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 531. COLOPHON: Post-colophon: कय अंजलीए देसण कायब्बा भवियबोहणठाए। निय बिसयामुद्दाणं विण्णेया बारसाणं पि ॥५॥ __इति श्री जिनभद्रसूरिकृतः सूरिमन्त्रकल्पगुरुग्राम्नायस्पष्टम् । शुभम्भवतु । सं. १८७४ रा चैत्र शुक्ल सप्तम्यां पं. उदचन्द लि. वृहत्खरतरगच्छे श्री सूरितबिन्दरे । जंगमयुगप्रधानभट्टारकप्रभो म. श्री १०८ श्रीजिनचन्द्रसूरिभिः तच्छिष्य पाठकजी श्री १०६ श्री उदयतिलकजी तज्छिष्यमहोपाठकजी श्री १०६ श्री शांतिविजयजी गणि तच्छिष्य वाचनाचार्यजी श्री १०६ श्री जयसमुद्रजी गणि तच्छिष्य वाचनाजायजी श्री १०६ श्री मतिधर्मजी गणि तच्छिष्य पं. प्र. श्री १०६ श्रीमति कल्याणजी ग/तच्छिष्य पं. अमरसौभाग्य लि. तच्छिष्य पं. श्री प्रीतराज, श्रीजिनहर्षसूरिविजैराज्ये। श्री श्री १०८ श्री अजितनाथजी प्रसादात् लिखतं श्रीसूरतबिन्दरमध्ये ॥ शुमम्भवतु । कल्याणमस्तु । श्रीरस्तु । 3524/8431. सिद्धान्तकौमुदीव्याख्या 'सिद्धान्तसुधानिधि' OPENING: ॥ श्रीगणेशाय नमः ॥ वृद्धिरादैच् आकार-ऐकार-ौकारश्चादेशानादेशसाधारण्येन वृद्धिसंज्ञः स्यात् । प्रदेशाविधौ वृद्धिरचीत्यादयः, अनुवादे तु वृद्धिर्यस्याचामित्यादयः । अत्र छन्दोवत् सूत्राणि भवन्तीत्यतिदेशाद् अयस्मादीनि छन्दसीति भसंज्ञत्वात् पदान्तनिमित्तककुत्वाभावः । जश्त्वोपयोगिनी तु पदसंज्ञास्त्येवेति वृद्धिरादैज् देड्. गुण इति संहिताया पाठे जश्त्वं भवत्येव । यथा सुसुष्ठुभास ऋक्कतागणेनेत्यभेति भाष्यम् । दृष्टान्ते कुत्वोपयोगिनी पदसंज्ञाऽस्ति न तु जश्त्वोपयोगिनीति तु विशेषः । CLOSING : व्युत्पत्तिपक्षे तु उरन्प्रत्ययान्ततयावित्यादिनित्यमित्युभयथाप्युदात्तत्वात्, अस्थ्यादीनामप्यादुदात्तत्वाच्शेषनिषोतन इकारस्यानुदात्ततया तदादेशस्यानडोप्यनुवात्तस्यैव प्राप्त्योदात्तोच्चारणं विवक्षार्थं स्यादित्युदात्तग्रहणवैयर्थ्य च । प्रत्युत यत्नाधिक्येप्यविवक्षाज्ञापकत्त्वापत्तिः । एकश्रु त्या सूत्रपाठे उत्स्वरविशेषोपादानं विवक्षार्थमेवेत्यदोषः । यत्त कौस्तुभे उदात्तग्रहणस्थस्वशब्दानुपात्तो गुणो न भेदक इति ज्ञाप्यम् । उत यत्नविशेषविरहेन तथेति नाद्यः निपातनस्वरस्याविवक्षापत्तेः । नान्त्यः उदात्तोचारणस्य............!
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy