SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) 3525/8130 कातन्त्रविभ्रमसूत्र-सुखबोधिकाटीकासह OPENING : ॥ ६० ॥ अहम् ॥ निखिलजगदैकशरणं भव्याम्भोरुहविकाशनपटिष्ठम् । मोहान्धकारभिदुरं श्रीवीराक परं. नौमि ।।१।। ऋषभाद्यान स्तवीम्यन्यान् विध्नसंघातघातकान । सुरासुरनराराध्यान् मुक्तिमार्गप्रकाश्यकान् ॥२॥ यस्याः स्मरणमात्रेण प्रगल्भन्ते विपश्चितः। परोपकारकर्मी तां वन्दे वारणी वरप्रदाम् ॥३॥ सकलभुवनैकतिलकः कुमतध्वान्तकषणैकदक्षतमः । नित्योदितः स्थिरतरो जयतिश्रीदेवसूरिरविः ।।४।। सुखप्रबोधिकावृत्ती रूपसिद्धिसमन्विता । सिद्धहैमानुसारेण क्रियते तत्र विभ्रमे ।।५।। [मूल-]कस्य धातोस्तिबादीनां कस्मिन् प्रत्यये स्फुटम् । परस्परविरुद्धानि रूपाणि स्युस्त्रयोदश ॥१॥ ___ एवं दाम्बकूलवने इत्यस्य शेष पातिना तुल्यं, ततो अदुरिति सिद्धम् । दा संज्ञानां तु डुदांक् दाने दा अद्यलनी अनिशेषं पिबति वत् । तथा लिहीक आस्वादने कुषेति गतौ अद्यन्यासि हसि टो नाभ्युपान्त्येत्यादिना सक्, होधुट् पदान्ते ढत्वम् । यज सृजेत्यादिना षत्वे षढोः कस्सीषढयो षत्वे सोरुरिति रुत्वे विसर्गादेशे च अलिक्ष इति सिद्धम् । तथा अकुक्ष इति........... CLOSING: 3588/8366 सारस्वतव्याकरण(प्रक्रिया)टीका OPENING: ॥ श्रीगणेशाय नमः ॥ सरस्वतीं सदा भक्तवाञ्छितार्थविधायिनीम् । सद्वाग्विलाससंदोहदोहां कामदुधामिव ॥१॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy