SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 530 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) भट्टा मेवाडसंज्ञास्तृतीयपठनाश्चोविशाख्या शणाश्च, मोढास्त्रिवेदसंज्ञास्त्वपरमपि चतुर्वेदभेदेषु दक्षाः ॥२॥ गोमती च रविवाल रोढवाल वायडा च मूनिवाल रैक्यवाल । घेतवाल करडा च गोलवाल खेटका ह्यविधिवाह्य पल्लिवाल ।।३।। मैथिला च कपिला कनोजिया द्राविडा च परिघा खडायतां । खेड्रा च दशरा तडागिया नार्मदीच मरठावलादरा ॥४॥ गयावाल वाल्यम्बजम्बू दधीचा दहीमा मापुरीया करेडाभिराया। दिशावाल सूपद्विज़ा मातृलिङ्गा चोराशीक सारस्वता षट् शणोला ।५।। पराशरोदुम्बरगूर्जगौडा गोमुत्रीय सोमपुरा मुताला । स्वामते वाल्लीय थला प्रसिद्धा साचोदरा रैवतके श्रिमाली ॥६।। नान्दोजिया वोरसिया भटेला जालोराख्या भारथी हारियाणा । गङ्गापुत्रा पुष्करा गौडसंज्ञा श्रीगौडौ द्वौ मालवीमेढवालौ ।।७।। धीणोजिया नगदहविशुद्धा कंदोलिया भार्गव नाड्य विज्ञा: । नन्दूप्रणा सारथि शन्नवाढा विश्व चेमा वेरिणरामेण चोक्ता ॥८॥ CLOSING: एतच्चौराशिकास्तोत्र यः पठेत प्रयतः पूमान । सर्वेषां चैव विप्राणां पूजनीयः पदे पदे ।।९।। 3337/7812 सूरिमन्त्रकल्पाम्नाय OPENING: ॐनमो भगवनो बाहुबलिस्स पन्नसमणस्य महापन्नसमरणस्स सयबलवीरियस्स महावलस्स जाह परक्कमस्स सहस्समल्लस्स महाबाहुस्स महाबलविक्कमस्स सिज्झउ में भगवई महई महाविज्जा स्वाहा: । अस्य जाप १२०००, इति बाहुबली, अनया बाहूत्थापनं शुभाशुभे, तथा एतन्मध्ये चतस्स्रो विद्या:-आदेशविद्या: जयाद्र, विजयाद्र, अपराजिता ४, पण्णसमरणस्स महापण्णसमरणस्स एतदन्ता प्रादेशविद्या स्वप्न विद्यत्यर्थः । CLOSING सुरहीए अभयवुठ्ठी पवयणमुछाई तह य पडिबोहो । गरुडा य दुठ्ठरक्खा रोहग्गा कृणइ सोहग्गं ।।४।।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy