SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 529 श्रीमालास्त्वथ पुष्कराः दशहराः दिक्पालकाः गौतमाः, जाह्न राश्च खडायता: सुपुदराः साचोरका भार्गवाः । कुण्डूलाश्च दधीचजाः कपिलजाः वालम्बवेधायूजा:, वाल्मीकाश्च बलाद्रिजा: प्रतिदिनं कुर्यात्सदा मङ्गलम् ॥४॥ नान्दोराश्च उदुम्बराः हरशिराः खण्डेलवाला: क्रमान्मेमालास्त्वथ याज्ञवल्क्यजनिताः स्युर्वे रिसिद्धोद्भवाः । तस्माद् जायकबालिका द्विजहराः स्युः कामणेजास्ततो, धीनोजास्त्वथ रोडवालकवराः कुर्यात् सदा मङ्गलम् ॥५॥ भाठेलास्त्वथ नापिलाः प्रकथिताः सारस्वताः सोमपाः, उन्न वालकपल्लीवालकवराः स्युर्गोमतीवालका: । तस्मात्सा यमुनोद्भवा द्विजवराः स्युनन्दजा दायमाः, पञ्चानादसमुद्भवा प्रतिदिनं कुर्यात् सदा मङ्गलम् ॥६॥ द्वाविंशा गुरुलोद्गुलान्यथ चतुर्विशा गयावालकाः, गङ्गायास्तनया सनोडजनिताः स्युःकान्यकुब्जोद्भवाः । शाकद्वीप्यपि गौडदेशजनिताः सूर्य द्विजा मैथिलाः, काश्मीराः मधुरोद्भवाः प्रतिदिनं कुर्यात् सदा मङ्गलम् ॥७॥ CLOSING : प्राभीरा मरहट्टका द्रविडजास्तस्माद् हरिद्वारजास्तैलिङ्गा कनडाः प्रयागजनिता स्युः कौंकुणाः पर्वताः । इत्येवं दिशि वालकेन कथितं सूर्येण विप्रक्रम, ज्ञातीयं चतुराशिसंख्यकथितं कुर्यात् सदा मङ्गलम् ।।८।। इति चतुरशीतिज्ञातिस्तोत्रम् ॥१॥ श्रीः । 3051/8390 (2) विप्राणांचौराशिका(चतुरशीति)स्तोत्र OPENING : प्रणम्य विश्वेश्वरमादिदेव, गुरु गणेशं हृदि सन्निधाय । कुर्वेऽहमौदीच्य सहस्रपूर्वां, श्रीभूसुराणां गणनां क्रमेण ॥१॥ टोल्कीया वडनागराश्च विशलाः षष्टयूदराश्चित्रकाः, प्रश्नोरा पृश्निगर्भाः वसुमतिकथिता मोकला सारसाश्च ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy