SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ 528 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) वर्ण विशालं शिवसालं रक्त वर्ण श्रीगणनाथम् । भगवन्तं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोऽस्मि ॥१॥ स्वाधिष्ठाने षट्दलपत्रे तुनुलेंगे वालायंते, वर्णविशालं शिवसापीतं वर्ण श्री ब्रह्मनाथन् । भगवन्तं दत्रात्रेयं श्रीगुरुमूर्ति प्रणतोऽस्मि ॥२॥ CLOSING : ब्रह्मानन्दं ब्रह्ममुत्कन्दं भगवन्तं ब्रह्मज्ञानं, सत्यमनन्तं भवरूपं पूर्ण ब्रह्मानन्दमयं तं गुरुम् । भगवन्तं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोऽस्मि ॥३॥ COLOPHON : इति श्रीकरागमाचार्यविरचितं वर्णेश्वरीस्तोत्र सम्पूर्णम् । Post-colophon: संमत् १८ (१८८९)शा. १७५४ लीखी जीवणराम ॥श्री।। 3051/8390 (1) विप्राणांचतुरशीतिज्ञातितोत्र OPENING: ॥ श्रीगणेशाय नमः । नत्वा श्रीजगदम्बपादयुगलं ज्ञातिक्रमं प्रोच्यते, विप्राणां चतुराशिसंख्यममलं तेभ्योऽखिलेभ्यो नमः । प्रौदीच्या द्विविधा द्विधैव कथिता खेडास्त्रिधा मेधपा, गौडा पञ्च च नागरा: प्रकथिता: षोढा च मोढास्त्रिधा ॥१॥ विप्रास्टोलकिया सहस्र इति यो द्वेधारुदीच्यास्तत: खेटाश्चान्तरबाह्यकाः प्रकथिताः स्युमेध(द)पाटास्त्रिधा । वेदा-चाष्टभटाः क्रमेण पुरुतो मोढास्तथैकादशश्चातुर्वेदि चतुस्त्रिवेदिरिति वै कुर्यात् सदा मङ्गलम् ।।२।। गौडाः पञ्चविधाः क्रमेण हरियाणा मालवीयास्ततो, गौडाः गुर्जरगौडकाः प्रकथिताः स्युर्मेडतावासिनः । बाह्याभ्यन्तरचित्रकूटजनितास्तच्छिद्रकाः षष्टिकाः, प्रश्नोरेति षडेव नागरगण: कुर्यात् सदा मङ्गलम् ॥३॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy