SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 527 OPENING: CLOSING : COLOPHON OPENING : 3023/10049 (1) रघुनाथतोत्र ॥ श्रीगणेशाय नमः ॥ सीतापते ! दशरथात्मज ! देव ! देव ! राजीवलोचन ! विभो ! जगदेकनाथ ! सत्यस्वरुप ! रघुनन्दन ! देवमूर्ते ! मा देहि राम ! जननीजठरे निवासम् ॥ १॥ इन्दीवराशितरुचे ! रविवंशदीप ! ब्रह्माण्डकोटिरचिताखिलरोमकूप ! भक्त्यावनोयधृतमानुषदिव्यदेह ! मा देहि राम ! जननीजठरे निवासम् ||२|| लङ्काविदाहक ! सुरारिमदापहार ! संक्रन्दनादिसुरवृ मनमोक्षकार । शान्तस्वभावजननीवन दिव्यदृष्टे । मा देहि राम ! जननीजठरे निवासम् ॥१०॥ रामस्य पद्य दशकं रचितं द्विजेन, संसारकष्टशमनं तु महेश्वरेण । प्रातः पठेदनुदिनं मनुजः स्वदाहसंसारसौख्यमतुलं लभते च मोक्षम् ॥ ११ ॥ इति श्रीगौडमहेश्वरविरचितं रघुनाथस्तोत्र सम्पूर्णम् । 3048 / 9784. वर्णेश्वरीतोत्र श्रीगणेशाय नमः मूलाधारे वारिजपत्र चतुरंसे वंशं शंसं,
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy