SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 524 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) तपः सिद्धोऽभवद्योगी शालिग्रामतटे स्थितः । भजाभि चरणौ तस्य शरणागतशम्प्रदौ ॥३१॥ तच्छिष्य: सत्त्वसम्पन्नो गुहास्थज्ञाननिष्ठया । समाधिमान् महायोगी सर्वभूतोपकारकः ॥३२॥ नाम्ना प्रेमपाहाडीति सर्वशास्त्रविशारदः। नेपालाधिपतेः सेव्यं वन्हेऽहं तं गुरु सदा ॥३३॥ तस्य चरणसेवायां लब्ध्वा सर्वमनोरथम् । नारायणस्य दासोऽसौ जगाम परमां गतिम् ॥३४॥ भजेऽहं तं दयापूर्ण पूर्णचन्द्रनिभाननम् । मतिमन्तं च तत्त्वज्ञं सांख्ययोगविशारदम् ॥३५॥ ......."कृष्णदासोऽभवन्महामतिः । समस्तं वैष्णवं तन्त्रं येनाधीतं सुबुद्धिना ।।३६।। वन्देऽहं तं महात्मानं केवलं करुणार्णवम् । इतिहासपुराणेषु नैपुणं निगमागमम् ॥३७॥ तत्प्रपन्नोऽभवच्चरिःश्यामदासः सुबुद्धिमान् । श्यामा-श्यामौ सदा सेव्यं तत्पदं स समाप्तवान् ॥३८॥ नमस्येतं गुरु नित्यं तत्त्वज्ञं परमात्मनः। . केवलानुभवानदं विमलीकृतचेतसम् ॥३९॥ तहासो रामदासोऽभूद् रामाराधनतत्परः । वैराग्येण कृतं येन तृणीभूतं जजत्त्रयम् ।।४।। पादाब्ज स्वामिनस्तस्य नमस्यामि महात्मनः । समाधिस्थस्य धैर्येण ज्ञाततत्त्वस्ययोगिनः ॥४१॥ तत्पादसेवनेशीलो वेदवेदाङ्गतत्त्ववित् । . नारायणस्यवासोऽभूद् द्वितीयस्तस्य संज्ञया ॥४२॥ भजामि तं गुरु सिद्ध सिद्ध श्वरनिषेवितम् । सर्वात्मनां मनोवृत्ति वेत्तारं योगपारगम् ॥४३॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy