SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 518 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) विभाति भास्करच्छविकृपांकर तवाम्बिके, भवे भवे हि दधिमति ! प्रदेहि सन्मति मम ॥२॥ CLOSING: सुखं त्वखण्डतात्मना ददासि चित्स्वरूपिणी, न मुक्ति मुक्तिवजितां प्रकामये""वर्गदे । गते गते भवेचनं भवेद् भवानि भव्यदं, भवे भवें हि दधिमति ! प्रदेहि सन्मतिं मम ॥८॥ इदं त्वदङ्गवर्णनं त्वयव कारितं शुभं, पतो रतो हमाधिदे निबन्धसारसंग्रहे । यवानवद्धिनी विनाष्टकं तु रामशास्त्रिणा भवद्भवेप्सितार्थदं भवत्प्रसादवर्धनम् ॥९।। CLOPHON: इति श्रीविद्यामहादधिमत्यष्टकं सम्पूर्णम् । शुभम्भूयात् । Post-colpohon: संवत् १९०८ का प्रासाढ सु अष्टमी नवी राज्या। 2562/8853 नवनीतप्रियस्तोत्र (अष्टोत्तरशतनामभित) OPENING: ॥ श्रीयशोंदोत्संगलालिताय नमः ।। श्रीमदाचार्यचरणानिजभक्तिप्रदायकान् । नवनीतप्रियधनान्नत्वा स्तोत्रं वदाम्यहम ॥१॥ छन्दोऽनुष्टुवृषि: कर्ता देव: श्रीनवनीतभुक् । नवनीतप्रियप्राप्तौ विनियोगः प्रकीर्तितः ॥२॥ नवनीतप्रिय:श्रीमान् यशोदोत्सङ्गलालितः । कोटिकन्दर्पलावण्यो मृत्स्नाभक्षणलालसः ।।३।। श्रीमदाचार्यहृदयोद्भवः कमललोचनः । कज्जलालिप्तनयनो मुग्धस्मितमुखाम्बुजः ॥४॥ ÇOLSING: गोपीभिर्वी जितोत्यन्तं कृतसर्वाङ्गलेपनः । यमुनाजलपानाप्ततृप्तिधौतमुखाम्बुजः ॥२७॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy