SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 517 प्रातः स्मरामि सकलं कृतमादधानं, श्रीमाहपुः कनकगौरवरावरात्रि। श्रीकृष्णचन्द्र सरवृन्ददशं सरागमालिङ्गितं रहिसि राधिकया कयापि ॥३॥ प्रातः स्मरामि पदपङ्कजमम्बुजातिप्रक्षाल्य कान्तिविलसन्नखचन्द्रिकाश्रीः। । मोहान्धकारमसनं गदितं मुनीन्द्र:, कृष्णस्य गोकुलपतेस्तनयस्य नित्यम् ॥४॥ CLOSING: प्रातः स्मरामि करपङ्कजमादधानस्कन्धे सहास्यमरविन्ददृशः प्रिया (याः)....." श्रीनन्दनन्दनमगाधचरित्रमा द्या, कृष्टा लसन्तु हृदयं निजसेवकेषु ॥५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते, श्रीकृष्णचन्द्रचरितं शुभदं जनेभ्यः । तस्मात्-तुष्यति हरिः कृपया सदैव-गोपति: परमभक्तिरसानुरागी ॥६॥ इति श्रीभट्ट परमहंसवैष्णवाचार्यचक्रचूडामणि विरचितायां श्रीकृष्णः प्रातःस्मरणपञ्चश्लोकी सम्पूर्णम् शुभम्भवतु । COLOPHON: 2559/8702. दधिमत्यष्टकम् ॥ श्रीगणेशाय नमः ॥ अथ दधिमतिजी को स्तोत्र लिख्यतेशिवातिरक्षपात्करोषि रक्षणं सतां न वेदवेदमालिकां कलाकुतूहलं तव स्तवे । तवेहि वर्तनं तथापि वाक्यशुद्धविद्भवे, भवे भवे हि दधिमति ! प्रदेहि सन्मतिं मम ॥१॥ नखेषु स्वेददारिणी विहारिणी स्फुरत्प्रभा, पदे पदे झणं झणं रणत्सु नूपुरं रव ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy