SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ 4 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) CLOSING : ___ एषा द्वादशाङ्गी विद्या पुरातनतमापि नव्यवत्प्रतिभाति रसातिशभात्, सोऽपि भगवानार्यरक्षिताचार्यः सर्वाचारचञ्च रान् जिनान्तेवासिनो दुर्बलकरवायकदम्बातिशयबलादवधार्यतान् दौबंलिकानित्यभिधाय सर्वानववोधमिष्यति । अवबुद्ध भ्यः स्वशिष्येभ्यः विशोषातिशायिक तत्वमुपदिश्य सावधाना विरहितेत्युत्तरामित्युपदेशं दास्यति ।ते महामुनयो स्वदेशकनिशं विधाय गतपूर्वा साध्वीभावा समीचीनामुत्तरां सिन्धु-गङ्गायारन्तर्वतिनी सर्वाशानुराशां विदिशानुबन्धिनी आशामेव गमिष्यन्ति । न ते दैवसादृशोपप्लवाटवीभेदान्न पुनरिहागमिष्यन्ति । सिन्धुगङ्खयोरन्तरालभूमौ महत्तपश्चर्या चरिष्यन्ति : सदानन्दमयायतेषां मध्ये एक: सकलश्रु तधरः सर्वातिश [य]-लब्धल ब्धिः स युगप्रधानस्तदन्वयजानां एकमिणां तदाचारविदुषां अनुक्रमेण श्रु तिरन्ध्राभ्रचक्षुमितानां (२००४) च योगप्राधान्यमेव भविष्यन्ति । सिन्धुभागीरथ्योरन्तरालेऽपि एतस्य विद्यामयस्य धर्मस्योदय लयौ वर्तेयाताम् । तस्मात्त रेवतत्र भवितव्यम् । ततो नोपरियुजय देशविशेषावस्थितित्वं युगप्रधानानामेव श्र तेः तत्र ये केचन करवायवैरिणो भगवतः शाखिनो भविष्यन्ति । तस्मिन्नेव प्रदेशे चान्द्रकुलसम्भूतयः त एव श्रतकोविदा सम्पन्नशक्तिगुणा न तादृशाः भविष्यन्ति। परं तु दर्शनाकांक्षिभिः त एव मान्या: श्रमणोपासकैरेव । ये भावुकास्तानेव अवगणिष्यन्ति । गतेऽस्मिन् धर्मे स्वाधिकारिणो धर्मद्र हः न देशकद्विट सकलं भद्रमश्नुते जायेव पत्यु: प्रपरा वीतरसा। ............ ............."वन्दमानायमेयत, तदेव सर्वमिदं वेदितव्यं समानशीलः सहजं जीवतत्त्वम् । एतत् सर्व द्वादशांग्यां आदिविद्यायामेव विदित्वा यतेत । स सर्वमृत्युमन....................""ल्गुलवकिञ्चिद् किंचिद् रसं, ये संयता सोऽधिगच्छन्ति ज्ञानमनघं च श्रद्दधते सत्यसम्वित् समानरसं, ते अनेन वेदानुवचनेनानुलग्नाः। संविशन्ति सिद्धवाक्यकसुधापारावारमिमं विपश्चितो । ये विरक्ततमास्तव पश्यंत्यथैनमकामजडाः । COLOPHON: इत्यथर्वोपनिषत्सु विद्यातत्त्वे भारतीयोपदेशे पञ्चमोध्यायः । Post-colpohon: श्रीपत्तने सं. १५५४ वर्षे ।। शुभम्भवतु ।। 2046/7642 (2) गुणसमुद्रब्राह्मणकथा ॥ ६: ॥ ॐ नमः परमात्मने । पाणंदरायलच्छीदायग धम्मत्थसिद्धिसक्खो वि । सव्वत्थजस्स कित्ती, अभयचन्द्रप्पह णमो वे ॥१॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy