SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 513 COLOPHON: इति श्रीसोमदेव प्राचार्यकृत सूक्तमुक्तावलीनाम संस्कृत ग्रन्थ की देशभाषामय वचनिका विर्षे सामान्य प्रक्रम बाईसमा अधिकार पूर्ण भया ॥२२॥ इति श्रीसिन्दूर प्रक्रम (प्रकर) की वचनिका समाप्ता भया ।। 2016/7972. विद्यातत्व-भारतीयोपदेश ॥६॥ ॐ नमो वीतरागाय ॥ OPENING: अथातः सम्प्रपद्यम---हित-...- सम्प्रवक्ष्यामीत्येवं गुणशीलसम्प्रदायमाराध्यां निर्ममैनिवृत्तमत्स रैः मन्त्रतरी विद्यां विज्ञानघनैरेवं विद्भिरिति । १। यत्रानुरक्ताकवयो महान्तो निवृत्ततरषा देहाचू ढसंगं चिरन्तनं जहति, तदेव वृषमिति इतरेषां सोह्यतत्त्वमिति सम्यक्त्वपराणां दृढेकचेतसो वजन्त्यपवर्गरसम् । २। तदेवाऽऽर्षभं महान्तं दर्शनिनो भिदित्वा (?) भिदन्ति दृढान् भूतग्रन्थी नननुक्रमेण भित्वेव श्रुति १४ कुगुणस्थि तिभिः सोपान रिव ते मोक्षोपलिकायाः शाश्वतं सिद्धसुखमारोहयेयुः ।३। यत्रैव वृपे रसतत्त्ववनमामनन्त्येव संयमोपशमाभ्यासपराणामयमेवोपास्यो, न रागपरैः । तस्मात्तमेवाऽऽर्षभाहती विद्यामुपासते । ये तत्प्रमाणा वा संतरेयुर्दुरन्तमृत्युपथमिति ।४। तस्मिन्न वाहते ह्यार्षभायणेन तत्त्वानि स्युः। तेभ्यो हि आद्य प्रात्मतत्त्वं, यन्नतो विदन्ति तत् ज्ञानायव इतराणि सर्वाण्यष्टावेव तत्वानि भवन्ति । ह्यार्ष भोक्तानि ह्यानात्मादीनि तेषु कर्मनिर्जरणे तत्वभेदत्रयमुदाहरन्ति-देशकेष्टदेववृषात्मकम् ।। सुसाधुनिवृत्तपरिग्रहो निर्ममो ह्यात्मतत्वविवृद्गुरुस्तद् विद्याया विधेयो । यः कश्चित् प्रसवकालगुणानुभूतिः कालमृगयु जानतो गेहाख्याग्निर्गतश्च तद्गृहान्धकूपतो निमुमुक्षुभिरेव पाराध्यतमः स एवासीत् ।।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy